SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६..] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३] उद्देशक [-], मूलं [-] / गाथा || १९...|| निर्युक्ति: [ २०५ ], भाष्यं [ ४...] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः दशवैका ० हारि-वृत्तिः ॥ १११ ॥ Jar Education कवि सोभणा भणिया ते कहयह, अहवा मिच्छावादो णत्थित्तं भन्नइ सम्माबादो अत्थितं भण्णति, तत्थ पुव्विं णाहियवाईणं दिडीओ कहित्ता पच्छा अस्थिसपक्खवाईणं दिट्ठीओ कहेह, एसा तझ्या विक्खेवणी गया । इयाणिं चडत्थी विक्लेवणी, सा वि एवं चेव, णवरं पुव्विं सोभणे कहेइ पच्छा इयरेत्ति, एवं विक्खिवति सोयारं ति गाधाभावार्थः । साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह या खसमयवज खशब्दस्य विशेषणार्थस्वादत्यन्तं प्रसिद्धनीत्या खसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसमयस्य तद्वर्जा कथैव नास्ति, भवति कथा 'लोकवेदसंयुक्ता', लोकग्रहणाद्रामायणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च सायशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शनद्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमिति भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्तिः, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरिण एत इति मिध्यालोचनेनेति गाथार्थः । अस्या अकधने प्राप्ते विधिमाह-या खसमयेन खसिद्धान्तेन करणभूतेन पूर्वमाख्याता आदी कथिता तां क्षिपेत् परस १ कथमपि शोभना भणितास्तान् कथयति, अथवा मिध्यावादो नास्तिक्यं भप्यते सम्यम्बाद आस्तिक्यं भव्यते, तत्र पूर्वं नास्तिकवादिनां दृष्टीः कथयित्वा पक्षादास्तिकपक्षवादिनां दृष्टीः कथयति एषा तृतीया निक्षेपणी गता, इदानीं चतुर्थी विक्षेपणी-साऽप्येवमेव, नवरं पूर्व शोभनान् कथयति पश्चादितरान् इत्येवं विक्षिपति ओतामिति For & Personal Use City ~225~ क्षुलिका चारकथा० आक्षेप ण्याचा धर्मकथाः १११ ॥ beary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy