SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [२०३], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: 44 प्रत सूत्रांक क्षुल्लिकाचारकथा आक्षेपण्याचा धर्मकथाः ||११..|| दीप अनुक्रम [१६..] दशवका० देवलोगो मुकुलुपती य होइ संवेगो । नरगो तिरिक्खजोणी कुमाणुसत्तं च निवेओ। २०३ ॥ येणइयरस [पढमया हारि-वृत्तिः कहा उ अक्खेवणी कहेयव्या । तो ससमयगहियस्थो कहिज विक्खेवणी पच्छा ॥ २०४॥ अक्खेवणीअक्खित्ता जे ॥११ ॥ जीवा ते लभन्ति संमत्तं । विक्खेवणीऍ भज गाढतरागं च मिच्छतं ॥ २०५ ।। धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता-तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्वि&ाध्यमेवाह-आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र'मितिन्यायात् संवेजनी निर्वेदनी चैवे त्युपन्यासगाथाक्षरार्थः॥ भावार्थ त्वाह-आचारो-लोचारलानादिः व्यवहार:-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च-श्रोत्रपेक्षया सूक्ष्मजीवादिभावकधनं, अन्ये त्वभिधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा-अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । इदानीमस्या रसमाह-विद्या-ज्ञानं अत्यन्तापकारिभावतमोभैदकं चरणं-चारित्रं समग्रविरतिरूपं तपः-अनशनादि पुरुषकारश्च-कर्मशत्रून प्रति खवीर्योत्कर्षलक्षणः समितिगुप्तया-पूर्वोक्ता ४ एव, एतदुपदिश्यते खलु-श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र कचिदसावुपदेशः कथाया आक्षे पण्या रसो-निष्यन्दा सार इति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह-कथयित्वा खसमयं-खसिद्धान्तं ततः JanEducation ~223~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy