SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११..|| नियुक्ति: [१८७], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: दशबैका हारि-वृत्ति प्रत सूत्रांक ॥१०४ ॥ ||११..|| दीप अनुक्रम [१६..] गिरिकंदरे सियो,तं चर्षभणो पुलिंदोय अचंति, बंभणो उवलेवणसम्मजणावरिसे य पयओ सहभूओ अचित्ता क्षुल्लिकाधुणइ विणयजुत्तो, ण पुण बहुमाणेण, पुलिंदो पुण तंमि सिवे भावपडिबद्धो गल्लोदएण पहावेह, पहविऊणचारकथा उबविट्ठो, सियो य तेण समं आलावर्सलावकहाहिं अच्छइ, अपणया य तेसिं बंभणेणं उल्लावसहो सुओ, तेण ८ज्ञानापडियरिऊण उवलडो-तुर्म एरिसो चेव कडपूयणसिवो जो एरिसेण उच्छिट्टएण समं मंतेसि, तओ सिवो चाराः भणइ-एसो मे बमाणेइ, तुमं पुणो ण तहा, अण्णया य अच्छीणि उक्खणिऊण अच्छह सिवो, बंभणो अIN आगंतुं रडिजमुवसतो, पुलिंदो य आगओ सिवस्स अछि ण पेच्छा, तओ अप्पणयं अच्छि कंडफलेण ओक्खणित्ता सिवस्स लाएइ, तओ सिबेण बंभणो पत्तियाविओ, एवं णाणमंतेसु विणओ बहुमाणो य दोऽपि कायब्वाणि । तथा श्रुतग्रहणमभीप्सतोपधानं कार्य, उपधातीत्युपधानं-तपः, तद्धि यात्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूवेकश्रुतग्रहणस्यैव सफलत्वात्, अनोदाहरणम्-एगे आपरिया, ते वायणाए गिरिकन्दरायां शिवा, संचमााणः पुलिन्दधार्च यता, माह्मण उपलेपनसंमार्जनयर्षणेषु प्रवचः शुचीभूतोऽविश्वा भौति विनययुको न पुनहुमानेन, पुलिन्दः पुनस्तसिन् शिवे भावप्रतिबद्धो गोदकेन अपयति, स्पयित्वोपविष्टः, शिपथ तेन सममालापसंलापकथाभितिष्ठति, अन्यथा च तयो झनोलापशब्दः *श्रुतः, तेन प्रतिथयाँपालम्पा-यमीदश एवं कटपूतनाशियो य ईदशेनोरिण्टेन समं मन्नयसे, ततः शियो गणति-एष मा बहुमानयति, वं पुनर्न तथा, अन्यदा चाक्षि उत्साय तिष्ठति शिवः, साह्मणवागत्य रुदित्योपशान्तः, पुलिन्दश्चागतः शिवस्माक्षि नेक्षते, तत आत्मीयमति कायफलेमोत्साय शिवाय ददाति, ततः १०४॥ शिवेन प्रादाणः प्रत्यायितः, एवं ज्ञानवत्यु चिनयो बहुमानश्च द्वावपि कर्त्तव्यौ. १ एके भाचार्याः ते वाचनायो ~211~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy