SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं -1 / गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक ||११..|| संता परितंता सज्झाएऽवि असज्झाइयं घोसेउमारद्धा, णाणतरायं पंधिऊण कालं काऊण देवलोकं गया, तओ देवलोगाओ आउक्खएण चुया आहीरकुले पचायाया भोगे भुंजंति, अन्नया य से धूया जाया, सा य अईव रूवस्सिणी, ताणि य पचंतयाणि गोचारणणिमित्तं अन्नत्य वचंति, तीए दारियाए पिउणो सगड सव्वसगडाणं पुरओ गच्छद, सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वचइ, तरुणइत्तेहिं चिंतियंसमाई काउंसगडाई दारियं पेच्छामो, तेहिं सगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए णाम कयं असगडत्ति, ताए दारियाए असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव वेरग्गं जायं, तं दारियं एगस्स दाऊण पब्वइओ जाव चाउरंगिजं ताव पढिओ, असंखए उदि तं णाणावरणिजं से कम्म उदिन्नं, पढ़तस्सऽवि किंचि ण ठाइ, आयरिया भणंति, छटेणं ते अणुन्नवइत्ति, दीप अनुक्रम [१६..] आन्तपरिधान्ताः साध्यायिफेऽध्यखाध्यायिक घोषवितुमारब्धाः, शानान्तरायं बढा कालं कृत्वा देवलोकं गताः, ततो देवलोकादायुःक्षयेण च्युता आभीरफूले प्रत्यायाता भोगान् भुअन्ति, अभ्यदा प तस्य दुहिता जाता, सा चातीवरूपिणी, तौ च प्रत्यन्तग्रामान् गोचारणनिमित्तमन्यत्र प्रजतः, | तस्या दारिकायाः पितुः पाकलं सर्वशकढाना पुरतो गच्छति, सा च दारिका तव शकटस्य धुरि स्थिता गति, तबिन्तितं, समानि शकठानि कृत्या दारिका प्रेक्षामहे, ते शकटान्युत्तथे खेटितानि, विषमे आपतितानि सन्ति भन्मानि, ततो लोकेन तस्या दारिकाया नाम स्तमशकटेति, तस्या दारिकाया अशकटायाः सापिता अशकवितेति, सतस्तस्य तदैव वैराग्यं जातं, ता दारिकामेकसौ दत्वा प्रनजितः बावचतुरमीय तावत् पठितः, असंस्कृते रिसे तक भानावरणीय वसा कर्मोदीण, पटतोऽपि न किञ्चित्तिष्ठति, आचार्या भणन्ति-तष षष्ठेनानुमायते इति, SHARE ~ 212~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy