SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||88..|| दीप अनुक्रम [१६.. ] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [३], उद्देशक [-], मूलं [-] / गाथा ||११...|| निर्युक्तिः [१८० ], भाष्यं [ ४...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः दशवैका ० हारि-वृत्तिः ॥ १०१ ॥ व्याव्यतिरेकाद्रव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहिअवबुध्यखेति गाथार्थः । उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह दंसणनाणचरिते तबआयारे य वीरियायारे। एसो भावायारो पंचदिहो होइ नायव्वो । १८१ ॥ निस्संकिय निर्ऋत्रिय निव्वितिगच्छा अमूढदिडी अ । उवयूह थिरीकरणे वच्छपभावणे अट्ठ ॥ १८२ ॥ अइसेसइडियायरियवाइधम्मकही मगनेमित्ती । विचारायागणसंमया यतित्थं पभाविति ॥ १८३ ।। काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे वंजणअत्थतदुभए अवि नाणमायारो ॥ १८४ ॥ पणिहाणजोगजुसो पंचहिं समिईहिं तिहि व गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायवी ।। १८५ ॥ बारसविहम्मिवि तवे सम्भितरबाहिरे कुसल दिडे । अगिलाइ अणाजीवी नायथ्यो सो तवायारो || १८६ | अणिगृहियवलबिरियो परकमइ जो जहुत्तमाउत्तो । जुजइ अ जहाथामं नायब्वो वीरियायारो ॥ १८७ ॥ व्याख्या - दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं तच क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं, भावार्थे तु वक्ष्यति एष भावाचारः पञ्चविधो भ वति ज्ञातव्यः, इति गाथाक्षरार्थः । अधुना भावार्थ उच्यते तत्र 'यथोद्देशं निर्देश' इत्यादी दर्शनाचारभावार्थः, दर्शनाचारश्राष्टधा, तथा चाह गाथा - 'निस्संकी' त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति श दर्शन आदि पंच- आचाराणां निर्युक्तिः तथा तेषां भेदानां व्याख्याः | For sane & Personal Use City ~ 205~ ३ क्षुल्लिका चारकथा० आचारनिक्षेपाः ५ आचाराः ॥ १०१ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy