________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||३|| नियुक्ति: [१७७...], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
%
दशवैकाआयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दाणं देइ, श्रामण्यहारि-वृत्तिःलोगो आगओ, भणियं चऽणेण-तस्साहं एयाओ तिषिण कोडिओ देमि जो एयाई तिषिण परिहरइ-अग्गीपूर्वकाध्य
पाणियं महिलियं च, लोगो भणइ-एएहिं विणा किं सुवन्नकोडिहिं ?, अभओ भणइ-ता किं भणह-दमओ- अयादि॥१३॥
त्ति पव्वइओ, जोऽवि णिरत्यओ पव्वइओ तेणवि एयाओ तिणि सुवन्नकोडीओ परिचत्ताओ, सच्चं सामित्यागे त्याठिओ लोगो पत्तीओ। तम्हा अस्थपरिहीणोऽवि संजमे ठिओ तिणि लोगसाराणि अग्गी उदयं महिलाओगी काष्ठ|य परिचयंतो चाइत्ति लब्भइ । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ ३॥
|हारोदा. समाइ पेहाइ परिव्ययंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नोवि अहंपि
तीसे, इच्चेव ताओ विणइज रागं ॥४॥ तस्यैवं त्यागिनः 'समया' आत्मपरतल्पया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्ताद
१ आचार्यः । द्वितीये दिवसे तिखो रमकोब्धः स्थापिताः, उद्घोषितं नगरे-यथा अभयो दानं ददाति, लोक आगतः, भणितं पानेन-तस्मायहमेतातितोऽपि कोटीददामि य एतानि त्रीणि परिहरति-अमिं पानीय महिलांच, लोको भणति-रविना कि सुवर्णकोटीभिः १, भभयो भणति तदा कि भणथ
९३॥ दमक इति प्रबजितः, योऽपि निरर्थकः प्रबजितः तेना बेवास्तिनः सुपर्णकोव्यः परित्यकाः, सर्व खानिन्। स्थितो लोकः प्रवीतः । तस्मादर्थपरिहीनोऽपि संयमे स्थितनीणि लोकसाराणि-अभिमुदकं महिलाच परिवजन् खागीति लभ्यते.
26-4540
दीप अनुक्रम
9-561
~ 189~