SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||३|| नियुक्ति: [१७७...], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||३|| % दशवैकाआयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दाणं देइ, श्रामण्यहारि-वृत्तिःलोगो आगओ, भणियं चऽणेण-तस्साहं एयाओ तिषिण कोडिओ देमि जो एयाई तिषिण परिहरइ-अग्गीपूर्वकाध्य पाणियं महिलियं च, लोगो भणइ-एएहिं विणा किं सुवन्नकोडिहिं ?, अभओ भणइ-ता किं भणह-दमओ- अयादि॥१३॥ त्ति पव्वइओ, जोऽवि णिरत्यओ पव्वइओ तेणवि एयाओ तिणि सुवन्नकोडीओ परिचत्ताओ, सच्चं सामित्यागे त्याठिओ लोगो पत्तीओ। तम्हा अस्थपरिहीणोऽवि संजमे ठिओ तिणि लोगसाराणि अग्गी उदयं महिलाओगी काष्ठ|य परिचयंतो चाइत्ति लब्भइ । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ ३॥ |हारोदा. समाइ पेहाइ परिव्ययंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नोवि अहंपि तीसे, इच्चेव ताओ विणइज रागं ॥४॥ तस्यैवं त्यागिनः 'समया' आत्मपरतल्पया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्ताद १ आचार्यः । द्वितीये दिवसे तिखो रमकोब्धः स्थापिताः, उद्घोषितं नगरे-यथा अभयो दानं ददाति, लोक आगतः, भणितं पानेन-तस्मायहमेतातितोऽपि कोटीददामि य एतानि त्रीणि परिहरति-अमिं पानीय महिलांच, लोको भणति-रविना कि सुवर्णकोटीभिः १, भभयो भणति तदा कि भणथ ९३॥ दमक इति प्रबजितः, योऽपि निरर्थकः प्रबजितः तेना बेवास्तिनः सुपर्णकोव्यः परित्यकाः, सर्व खानिन्। स्थितो लोकः प्रवीतः । तस्मादर्थपरिहीनोऽपि संयमे स्थितनीणि लोकसाराणि-अभिमुदकं महिलाच परिवजन् खागीति लभ्यते. 26-4540 दीप अनुक्रम 9-561 ~ 189~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy