________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा ||४|| नियुक्ति: [१७७...], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
ROSIS
प्रत
सूत्रांक/
गाथांक ||४||
बजतो-गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, 'स्यात् कदाचिदचिन्त्यत्वात् कर्म-18 गतेः मनो निःसरति 'बहिर्धा' वहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मन:-अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा-संयमगेहाहहिरित्यर्थः। एत्थ उदाहरणम्-जहा एगो
रायपुत्तो बाहिरियाए उबट्ठाणसालाए अमिरमंतो अच्छइ, दासी य तेण अंतेण जलभरियघडेण बोलेइ, प्रतओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिई करिति दहण पुणरायसी जाया, चिंतियं च |
-जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउं सका?। उदगाउ समुज्जलिओ अग्गी किह विज्झयब्बो ॥१॥ पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं घडछिडुं दक्कियं । एवं जइ संजयस्स संजमं करेंतस्स ब-15 हिया मणो णिग्गच्छद तत्थ पसत्येण परिणामेण तं असुहसंकप्पछि९ चरित्तजलरक्खणहाए ढक्केयव्वं । केनालम्बनेनेति ?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम्-न सा मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्रा-10 णिन इति, एवं ततस्तस्याः सकाशाद्व्यपनयेत रागं, तत्त्वदर्शिनो हि सन्निवर्तन्त (स निवर्त्तते) एव, अतत्त्व
दीप अनुक्रम
___ १ अनोबाहरणम्-यथैको राजपुत्रः बाहिरिकायामास्थानसभायामभिरममाणस्तिति, दासी च तेन मार्मेण अमृतपटेन ब्रजति, ततस्तेन तस्सा दास्याः स घटो गोलिकया भिन्नः, तां चाभूति कुर्वती रष्ट्वा पुनरावृत्ति ता, चिन्तितं च, य एव रक्षकास्त एव लोठकाः कुत्र कूजितुं शक्यम् । उदकान् समुपलितोऽभिः कथं विध्यापयितव्यः । ॥१॥ पुनः कर्दमगोलकेन तत्क्षणादेव वहस्ततया तद् घटच्छिदं स्थगितम् । एवं सदि संयतस्य संयम कुवैतो बहिर्मनो निर्गच्छति तत्र प्रशस्तेन परिणामेन तदशुभसंकल्पच्छिदं भारित्रजलरक्षणार्थाय स्थगयितव्यम्,
~190~