SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्राक [-] दीप अनुक्रम दशवैका धेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैकक' शालिरिति, अयमत्र भावार्थ:-सङ्ग्रहः-समु-११ दुमपुझरि-वृत्तिः दायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शा-1 |ष्पिका लिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालि:, आदिष्टो यथा एककनिकलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यो, 'पर्यायैकक' एकः पर्यायः, प यो विशेषो धर्म इत्यनान्तरं, स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्धं व्याचक्षते-अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकास्य इति, अन्यस्त्वनादिष्टो दशकालिकास्यः आदिष्टस्तु तदध्ययनविशेषो दुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिकाभिधानत एवादेशसिद्धेः । 'भावैकैक' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति । १ पदेष्वपि प्र०२ चूर्णी-अण्णाइई दसगालियं आइह दुमपुफिर्भ सामण्णश्वियं एवमादि. ३ उदश्यभावेदन दुबिई-अणाइई उदइओ भावो आइई पसत्वमएसाथं च, तत्थ पसत्येकगं तित्थगरनामगोत्तस्स कम्मस्स उदो एक्मादी, अपसत्येक कोहोदओ एवमादि । इयाणि उवसामयसइवसओयसमिया, ते तिष्णिवि भापेकगा णिच्छयणयस्स पसत्थगा चेय, एतेसि अपसत्यो पटियक्सो णत्थि, कम्हा?, जम्हा मिच्छद्दिडौण केइ कम्मंसा: सीणा केइ उवसंता, खओवसमेष य काहाणबुद्धी पाडवाविष्णो गुणा संवापि तेसि बिपरीयगा हित्तणेणं उम्मत्तवयणमिच अप्पमाणं चेच, तम्हा उक्सामिनखइअखओक्समिया भावा सम्मद्दितिको चेव लामति । ॥ ७॥ परिणामिअभावकगं दुविहं अण्णाइह परिणामिओ भावो, आइह दुविई-सादिपरिणामिएक्कगं च अप्पाइपरिणामिएक्कगं च, तत्थ साइपरिणामिएक्कर्म जहा कसायपरिणओ एवमादी, अपाइपरिणामिएक्कगं जहा जीवो जीनभावेण निश्चमेव परिणाओ। एत्य कवरेण एक्केग अहिगारो!, महियायरिओवएसेण-संगहेक्कगेण दत्तिलायरिमोवएसेण भावेक्कगेणं अहिगारो, दोष्णिवि एते आएसा अविश्वा । इति पूर्णिः, JanElicitation ~ 17~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy