________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||५...|| नियुक्ति: [१५२], भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
दशका
प्रत सूत्रांक गाथांक ||५..||
व्याख्यातं दुमपुष्पिकाध्ययनम् , अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंवन्धः, इहानन्तरा
२श्रमण्यहारि-वृत्तिःसाध्ययने धर्मप्रशंसोक्ता, सा चेहेव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः पर्वका
संमोह इस्यतो प्रतिमता भवितव्यमित्येतदुपते, उक्तं च-"जस्स धिई तस्स तयो जस्स तबो तस्स मुग्गहाश्रमणावं. ॥८ ॥
सुलभा । जे अधिहमंत पुरिसा तयोऽवि खलु दुल्लहो तेसि ॥१॥" अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य योनिया चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नामवदध्ययनविषयत्वादुपक्रमादिद्वारकलापस्य व्याप्तिमाधान्यतो नामनिष्पन्नं निक्षेपमभिधित्सुराह नियुक्तिकार:
सामण्णपुष्यगरस उ निकखेबो होइ नामनिफनो । सामण्णस्स चउको तेरसगो पुव्वयस्स भवे ॥ १५२ ॥ व्याख्या-श्राम्यतीति श्रमणः, [श्राम्यति तपस्यति तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन, श्रामण्यकारणं च धृतिः, तन्मूलत्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति | भावार्थः। अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ ?-अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशन्दा सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्व चेति विशेषः, तथा चाह-श्रामण्यस्य चतुष्ककस्त्रयोदशक: पूर्वकस्य भवेन्निक्षेप इति गाथार्थः ॥ १५२॥ निक्षेपमेव विवृणोति
१ यस प्रतिस्तस्य तपो या तपस्तस्य सुगतिः सुलभा । यतिमन्तः पुरुषासापोऽपि खल दुर्समें तेषाम् ॥१॥२रुवनामेति ३ नामनिपानिक्षेपस्य.
दीप
ॐॐॐॐॐॐॐॐ-5+कर
अनुक्रम
+
[५..]
S
अध्ययनं -२- श्रामण्यपूर्वकं आरभ्यते
~167~