SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक ||५|| दीप अनुक्रम [4] Jur Educato “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मुनि दीपरत्नसागरेण संकलित मूलं [-] / गाथा ||५|| निर्युक्ति: [१५१], भाष्यं [४ ...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः दुमपुष्कियनिज्बुत्ती समासओ वण्णिया विभासाए। जिणचउदसपुथ्वी वित्थरेण कयंति से अहं ॥ १५१ ॥ दुमपुष्फियनियुत्ती समता । सुगमा । इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्रुमपुष्पिकाध्ययनं समाप्तम् । व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया किञ्चित् । सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन ॥ १ ॥ इति सूरिपुरन्दर श्रीमद्धरि भद्रसूरिविरचितायां दशवैकालिक वृहद्वृत्तौ प्रथममध्ययनं द्रुमपुष्पिकाख्यं समाप्तम् ॥ For ane & Personal Use Oily अध्ययनं ९ परिसमाप्तं ~166~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy