________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||५||
दीप
अनुक्रम
[4]
Jur Educato
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-]
मुनि दीपरत्नसागरेण संकलित
मूलं [-] / गाथा ||५|| निर्युक्ति: [१५१], भाष्यं [४ ...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
दुमपुष्कियनिज्बुत्ती समासओ वण्णिया विभासाए। जिणचउदसपुथ्वी वित्थरेण कयंति से अहं ॥ १५१ ॥ दुमपुष्फियनियुत्ती समता । सुगमा । इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्रुमपुष्पिकाध्ययनं समाप्तम् । व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया किञ्चित् । सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन ॥ १ ॥
इति सूरिपुरन्दर श्रीमद्धरि भद्रसूरिविरचितायां दशवैकालिक वृहद्वृत्तौ प्रथममध्ययनं द्रुमपुष्पिकाख्यं समाप्तम् ॥
For ane & Personal Use Oily
अध्ययनं ९ परिसमाप्तं
~166~
brary dig