SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-] / गाथा ||५|| नियुक्ति: [१४९R], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| चारित्रं क्रियेत्यनर्थान्तरम् , क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकल्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भगवतः १दुमपु. हारि-वृत्तिः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा(याव)दखिलकर्मेन्धनानलभूता इखपश्चाक्षरो-18| पिका० चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावासति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफल- स्थितपक्षः प्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो णओ णामति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम्?४/क्रियाप्राधान्यख्यापनपरः स नयो नाम-क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूदिपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ १४९ ॥ उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयखरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशया पन्नः सन्नाह-किमन्त्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवाद, आचार्यः पुनराह-अथवा ज्ञानक्रियानयमतं प्रत्येकमहै| भिधायाधुना स्थितपक्षमुपदर्शयन् पुनराह सव्येसिपि नयाणं बहुविहवत्तत्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू ।। १५० ।। व्याख्या-'सर्वेषामिति मूलनयानामपिशब्दात्त दानां च द्रव्यास्तिकादीनां 'बहुविधवक्तव्यता' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् , अथवा नामादीनां नयानां कः कं साधुमिच्छतीया-1 दिरूपा 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्ध सर्वनयसंमतं वचनं 'यचरणगुणस्थितः साधुः' यस्मात्सर्वनया एव (सर्वेऽपि नया)भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥१५॥ दीप अनुक्रम ~165~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy