SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१४१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ यवा: गाथांक ||५|| दशवैकारस्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तब्यौ स्तर, तथा च सत्यवयवबहुत्वं, दृष्टान्तस्य वा प्रति- १दुमपुहारि-वृत्तिः ज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तब्यौ स्याताम्, एवं सति दशावयवा न | ष्पिका० प्रामुवन्ति, दशावयवं चेदं वाक्यं भजयन्तरेण प्रतिपिपादयिषितम् , अस्यापि न्यायस्य प्रदर्शनार्थम् , अत एव दशाव॥७७॥ यदुक्तं 'साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग वक्तव्यौ स्याता मित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पश्चमोऽवयवो वर्तत इत्येतद्दर्शयन्निदमाह एवं तु अवयवाणं चतह परिवक्ल पंचमोऽवयवो । एत्तो छट्ठोऽवयवो विवक्खपतिसेह तं वोच्छं ।। १४२ ॥ व्याख्या-'एवम्' इत्ययम्, एव(व)कार उपप्रदर्शने, तुरवधारणे, अयमेव 'अवयवानां प्रमाणाङ्गलक्षणानां चितौँ' प्रतिज्ञादीनां 'प्रतिपक्षों विपक्षा, पञ्चमोऽवयव इति, आह-दृष्टान्तस्याप्पत्र विपक्ष उक्त एच, तत्कि-IN मर्थ चतुर्णामित्युक्तम् ?, उच्यते, हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात् , तद्विपक्ष एव चास्यान्तर्भावाददोष इति । उक्तः पञ्चमोऽवयवः, षष्ठ उच्यते, तथा चाह-इत' उत्तरत्र 'षष्ठोऽवयवो' विपक्षप्रतिषेधस्तं 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ १४२ ॥ इत्थं सामान्येनाभिधायेदानीमाथद्वयविपक्षणतिषेधमभिधातुकाम आह सायं संमत्त पुमं हार्स रइ आउनामगोयसुहं । धम्मफलं आइदुगे विवक्खपडिसेह मो एसो ।। १४३ ॥ दीप अनुक्रम ॥ ७७॥ ~ 157~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy