SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [१], उद्देशक [-, मूलं [-1 / गाथा ||५|| नियुक्ति: [१४१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: - प्रत - सूत्रांक/ गाथांक ||५|| SEXBA दीप अनुक्रम तिषेधवाभिधीयते?, उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथ रद्वारं स्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्रामोति, तथा च सति ग्रन्थगौरवं जायते, तस्माल्लाघवार्थमन्त्रैदबोच्यत इत्यदोषः । आह-"दिट्टतो आसंका तप्पडिसेहो" ति वचनात् उत्तरत्र दृष्टान्तमभिधाय पुनरा शा तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव, तत् किमर्थमिह पुनर्विपक्षप्रतिषेधावभिधीयेते?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तविध्यख्यापनार्थम्, यः खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्य-1 खाराष्टोन्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा। च तीथेकरांस्तथा साधश्च द्वावपि भिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीधेकृल्लक्षणं दृष्टान्तमङ्गीकृत्येहग विपक्षपतिषेधावती, साधस्त्वधिकत्य तत्रैवाशकातत्पतिषेधौ दर्शयिष्येते इत्यदोषः । स्थान्मत-प्रागुक्तेन वि-13 लाधिना लाघवार्थमनुक्ते एव दृष्टान्ते उच्यता कामम् , इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्न, स एव दृष्टान्तः किमिप्रत्युत्तरत्रोपदिश्यते? येन हेतुविभक्तेरनन्तरमिहैव न भण्यते, तथाहि-अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीना मिव द्विरूपस्यापि दृष्टान्तस्याहत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपोते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधाबुसरत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्धलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकानयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्त १ दृशान्त भाशा तत्प्रतिवेधः. ~156~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy