SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक ||५|| दीप अनुक्रम [4] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||५|| निर्युक्ति: [१३८], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः दशवैका ० हारि-वृत्तिः ॥ ७५ ॥ Education धम्म मंगलमुति पन्ना अत्तवयणनिदेसो । सो य इद्देव जिणमए नन्नत्थ पन्नपविभत्ती ॥ १३८ ॥ व्याख्या- 'धर्मो मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह-केयं प्रतिज्ञेति ?, उच्यते, 'आसवचननिर्देश' इति तत्रासः - अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च- " आगमो ह्याप्तवचनमासं दोष| क्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात् ॥ १ ॥” तस्य वचनम् आप्तवचनं तस्य निर्देश आसवचननिर्देशः, आह-अयमागमं इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एवं प्रतिज्ञेति में दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम् उच्यत इति वचनम् अर्थः यस्मात्स एवोच्यते, साध्यं च तद्वचनं च साध्यवचनं साध्यार्थ इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते-सच-अधिकृतो धर्मः किम् ? - 'इहैव जिनमते' अस्मिन्नेव मौनीन्द्रे प्रवचने 'नान्यत्र' कपिलादिमतेषु तथाहि प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाद्युपभोगेषु परिवाद्प्रभृतयः प्राप्युपमर्दे कुर्वाणाः, ततश्च कुतस्तेषु धर्मः ?, इत्यायन्त्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद् भावितत्वाचेति । प्रतिज्ञाप्रविभक्तिरियं प्रतिज्ञाविषयविभागकथनमिति गाथार्थः ॥ १३८ ॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते तत्र सुरपूओति हेऊ धम्मट्ठाणे ठिया उ जं परमे । हेडविभत्ति निरुवहि जियाण अवद्देण य जिवंति ॥ १३९ ॥ १ सम्म २ अथमागमो वचनरूपत्वात् न प्रतिज्ञा ३०प्र० ४ अर्थ, For ane & Personal Use Oily ~ 153~ १ दुमपु ष्पिका० दशावयवाः ॥ ७५ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy