SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१३९], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत ****** सूत्रांक/ * गाथांक ||५|| व्याख्या-सुरा-देवास्तैः पूजितः सुरपूजिता, सुरग्रहणमिन्द्रागुपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम् ?-16 हेतु' पूर्ववत्, हेत्वर्थसूचकं चेदं वाक्यम् , हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्या, अस्यैव सिद्धतां दर्शयति-धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानम्-आलयः, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सह योक्ष्यते, 'यद' यस्मात, किंभूते ध-18 मस्थाने?-परमें प्रधाने, किम् ?-सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति तृतीयोऽवयवः, अधुना चतुर्थे| उच्यते-हेतुविभक्तिरियम्-हेतुविषयविभागकधनम् , अथ क एते धर्मस्थाने स्थिता इत्यत्राह-निरुपधय' उपधिः छन मायेस्यनर्थान्तरम् , अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एवं कषाया ये-18 भ्यस्ते निरुपधयो-निष्कषायाः, 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ॥ १३९ ॥ उक्तसूचतुर्थोऽवयवः, अधुना पश्चममभिधित्सुराह जिणवयणपढेवि हु समुराईए अधम्मरुइणोऽवि । मंगलबुद्धीइ जणो पणमइ आईदुयधिवकलो ॥ १४०॥ SI व्याख्या-इह विपक्षः पञ्चम इत्युक्तम्, स चायम्-प्रतिज्ञाविभक्त्योरिति, जिना:-तीर्थकराः तेषां वचनम्आगमलक्षणं तभिन् प्रद्विष्टा-अनीता इति समासस्तान, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधा १ विपक्षः प्रतिज्ञाविभक्त्योः साकः, दीप अनुक्रम ** * * ~154~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy