SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||५|| नियुक्ति: [१३२], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| दीप तम्हा दयाइगुणमुट्ठिएहि भमरोव अपहवित्तीहिं । साहूहिं साहिउ ति उचिटुं मंगलं धम्मो ॥ १३२॥ व्याख्या-तस्मादयादिगुणसुस्थितः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कै?-साधुभिः 'साधितो निष्पादित, 'उत्कृष्टं मङ्गलम्' प्रधानं महाल 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः ॥१३२॥ इदानीं निगमनविशुद्धिमभिधातुकाम आह निगमणसुद्धी तित्वंतरावि धम्मस्थमुजया विहरे । भण्णइ कायाण ते जयणं न मुणति न फरेंति ॥ १३ ॥ व्याख्या-निगमनशुद्धिः प्रतिपाद्यते, अत्राह-तीर्थान्तरीया अपि' चरकपरिव्राजकादयः, किम् ?-'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः । भण्यतेऽत्र प्रतिवचनम्, 'कायानां| पृथिव्यादीनां 'ते' चरकादयः, किम्-यतना-प्रयत्नकरणलक्षणां 'न मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते| वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः ॥१३शा किंच न य उम्पामाइसुखं भुजंती महुयरा वडणुवरोही । नेव य तिगुत्तिगुत्ता जह साहू निच्चकालंपि ॥ १३४ ॥ व्याख्या-न चोगमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहा, 'मधुकरा हव' भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति-यथा साधवो १ यथा साधयोऽवपरोधिनः सन्तो भ्रमरा इस उद्गमादिशुद्ध भुजते न तथा ते चरकादयः न च त्रिप्तिगुप्ता यथा साधवः, अनुक्रम (५ JElchannel ~150~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy