________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||५||
दीप
अनुक्रम
[4]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [१], उद्देशक [-]
मुनि दीपरत्नसागरेण संकलित
मूलं [-] / गाथा ||५|| निर्युक्तिः [१२९], भाष्यं [४...] आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
Ja Education In
दशवैका०
व्याख्या- 'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा 'श्रमणा अपि साधवोऽप्येतावतैवांहारि-वृत्तिःशेनेति गाथादलार्थः । इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः - 'नानापिण्डरया दन्ता' | इति नाना अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृमल्पाल्पग्रहणाच पिण्ड - आहारपिण्डः, नाना चासौ पिडच ॥ ७३ ॥ नानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता-अनुदेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तूपसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरमदलस्यावसरः 'दान्ता' इति पुनः पदे सौत्रे, किम् ? - ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः ॥ १२९ ॥ किंविशिष्टो वाक्यशेषः ?, दान्ता ईर्यादिसमिताश्च । तथा चाहजह इत्थ चेव इरियाइएसु सव्वंमि दिक्खियपयारे । तस्थावरभूयहियं जयंति सम्भावियं साहू ॥ १३० ॥ व्याख्या - प्रथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमितौ यतन्ते, तथा ईर्यादिष्वपि तथा सर्वस्मिन् 'दीक्षितप्रचारे' साध्वाचरितव्य इत्यर्थः किम् ? - बसस्थावरभूतहितं यतन्ते 'साद्भाविकं' पारमार्थिकं | साधव इति गाथार्थः ॥ १३० ॥ अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति न च तदतिचारु, यत आहउवसंहारविसुद्धी एस समत्ता उ निगमणं तेणं । वुचंति साहुणोत्ति (य) जेणं ते महुयरसमाणा ॥ १३१ ॥ व्याख्या - उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच सौत्रमुपदर्शयति- 'निगमन'मिति' द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः ॥ १३१ ॥ निगमनार्थमेव स्पष्टयति
For ane & Personal Use City
~ 149~
१ द्रुमपुप्पिका०
दशाव यवाः
॥ ७३ ॥
by di