SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक ||५|| दीप अनुक्रम [9] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||५|| निर्युक्ति: [१२४], भाष्यं [ ४... ] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [४२] मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः दशवैकro हारि-वृत्तिः ॥ ७२ ॥ Ja Education सस्त्रैकालिकन्यायप्रदर्शनार्थः तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिर्वर्तितेष्वाहारादिषु 'रीयन्ते' गच्छन्ति, वर्त्तन्ते इत्यर्थः, 'पुष्पेषु भ्रमरा यथा' इति एतच पूर्व भावितमेवेति सूत्रार्थः ॥ ४ ॥ यतचैवमतो महुगारसमा बुद्धा, जे भवंति अणिस्सिया । नाणापिंडरया दंता, तेण वुञ्चंति साहुणो ॥ ५ ॥ तिमि । पढमं दुमपुफियज्झयणं समत्तं ॥ १ ॥ अस्य व्याख्या- 'मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा-अधिगततत्वा इत्यर्थः क एवंभूता इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह अस्संजएहिं भ्रमरेहिं जइ समा संजया खलु भवंति । एवं (यं) उबमं किच्चा नूणं अस्संजया समणा ।। १२५ ।। व्याख्या- 'असंयतैः' कुतश्चिदप्यनिवृत्तेः 'भ्रमरैः' षट्पदैः यदि 'समाः' तुल्याः 'संयताः' साधवः, खस्विति समा एव भवन्ति, ततञ्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापयते नूनमसंयताः श्रमणा इति गाथार्थः ॥ १२५ ॥ एवमुक्ते सत्याहाचार्य:- एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाचासंयतत्वस्येति । निर्युक्तिकारस्त्वाहवमा खलु एस या पुत्रबुत्ता देसलक्खणोवणया । अणिययवित्तिनिमित्तं अहिंसअणुपालनहार ॥ १२६ ॥ For ane & Personal Use Oily ~ 147~ १ दुमपुष्पिका० उपसंहारशुद्धिः ॥ ७२ ॥ beary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy