________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
॥४॥
दीप
अनुक्रम
[8]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१] उद्देशक [-] मूलं [-] / गाथा ||४||
निर्युक्तिः [१२३],
भाष्यं [४...]
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [४२] मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
दाणेति दत्तगिण भत्ते भज सेव फासुगेण्हणया । एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा ॥ १२३ ॥ व्याख्या- 'दानेति' सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम्, दत्तमेव गृहन्ति, नादसम्, 'भक्त' इति भ क्तग्रहणं 'भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्रास्य प्रासुकग्रहणं, प्रासुकम्-आधाकर्मादिरहितं गृहन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, 'एषणात्रितये' गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसं हारस्य-उपनयस्य शुद्धिः 'इयं वक्ष्यमाणलक्षणेति गाथार्थः ॥ १२३ ॥
अवि भमरमहुयरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवन्तो नादिनं भोतुमिच्छति ॥ १२४ ॥ व्याख्या -अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापि स्त्रीसंग्रहार्थं, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तं किम् ? - आपिबन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः ॥ १२४ ॥ साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते कचिदाह - 'दाणभत्तेसणे या इत्युक्तम्, यत एवमत एव लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे खवृत्त्यलाभ इति, अत्रोच्यते
वयं च वित्तिं लभामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुष्फेसु भमरा जहा ||४|| अस्य व्याख्या-वयं च वृत्तिं 'लप्स्यामः' प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्या
Forte & Personal Use City
~146~