________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा ||२|| नियुक्ति: [११३], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
१दुमपु. पिका
सूत्रांक/
दशावयचं
गाथांक ||२||
दीप अनुक्रम
दशवैका व्याख्या-सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु 'श्रमणा' साधवो यत्र नोपयान्ति अन्यतो, न व-| हारि-वृत्तिः सन्ति तत्रैच, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः ॥ ११३ ॥ अमु
181 मेवार्थ स्पष्टयनाह॥६७॥
पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं । रंधति अप्पणो परियणस्स कालेण अट्ठाए ।। ११४ ॥ व्याख्या-प्रकृतिरेषा गृहिणां वर्तते यहिणो ग्रामनगरनिगमेषु, निगमः-स्थानविशेषा, राध्यन्ति आमात्मनः परिजनस्य 'अर्थाय' निमित्तं कालेनेति योग इति गाथार्थः ।। ११४ ॥
सरथ समणा तवस्सी परकडपरनिहियं विगयधूमं । आहार एसति जोगाणं साहणढाए । ११५ ।। व्याख्या-तत्र अमणाः 'तपखिन' इति उद्यतविहारिणो नेतरे, परकृतपरनिष्ठितमिति, कोऽर्थः-परार्थ कृतम्-आरब्धं परार्थ च निष्ठितम्-अन्तं गतं, विगतधूमम्-धूमरहितम्, 'एकग्रहणे तजातीयग्रहण'मिति न्यायाद्विगताकारं प रागद्वेषमन्तरेणेत्यर्थः, उक्तं च-रागेण सइंगालं दोसेण सधूमग वियाणाहि" 'आहारम् । ओदनादिलक्षणम् एषन्ते' गवेषन्ते, किमर्थम् ? अत्राह-'योगानां मनोयोगादीनां संयमयोगानां वा साधनार्थ, न तु वर्णाद्यर्थमिति गाथार्थः ॥ ११५॥
नवकोडीपरिसुद्धं उग्गमलष्पायणेसणासुद्धं । छट्ठाणरक्षणढा अहिंसअणुपालणहाए ॥१॥ १ रागेण सासारं द्वषेण सघूमकं विजानीहि.
151525185%
॥३७॥
JanEducatatise
~ 137~