SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक/ गाथांक ||R|| दीप अनुक्रम [२] दश. १२ “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) भाष्यं [४...] अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||२|| निर्युक्ति: [१०९], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित व्याख्या - किं नु गृहिणो 'राध्यन्ति' पाकं निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं?, 'मा श्रमणा भगवन्तः क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः ॥ १०९ ॥ न चैतदित्थमित्यभिप्रायः ।। अत्राह- समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिनिवासी उ कोइ भणिज्जा पार्ग करेंति सो भण्णइ न जन्हा ॥ ११० ॥ कंतारे दुब्भिकले आयंके वा महद्द समुप्पन्ने। रतिं समणसुबिहिया सव्वाहारं न मुंजंति ॥ १११ ॥ आइ कीस पुण गिहत्था रत्ति आयरतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरहिं ? ॥ ११२ ॥ व्याख्या - श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम् न होते हिरण्यग्रहणादिना अस्माकमनुकम्पां | कुर्वन्तीति मत्वा भिक्षादानार्थं पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते नैतदेवम्, कुतः १ - यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्के वा' ज्वरादी महति समुत्पन्ने सति रात्री श्रमणाः 'सुविहिताः' शोभनानुछानाः, किम् ? - 'सर्वाहारम्' ओदनादि न भुञ्जते ॥ अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ 'आदरतरेण' अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथाश्रयार्थः ॥ ११०-१११११२ ॥ किंच अस्थि बहुगामनगरा समणा जत्थ न उवेंति न वसंति । तत्थवि रंथंति गिद्दी पगई एसा गिहत्थाणं ॥ ११३ ॥ १ प्राकृतवाक्प्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया हेतुत्वापेक्षया वा. For te&Personal Use City ~ 136~ jbrary diy
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy