________________
आगम
(४२)
प्रत
सूत्रांक/ गाथांक
||2|||
दीप अनुक्रम
[२]
भाष्यं [४]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||२|| निर्युक्तिः [९५...], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
दशवैका हारि-वृत्तिः ४
॥ ६४ ॥ ४४
५
Ju Educatio
याजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः ॥
एसा उविसुद्ध दितो तस्स चैव य विसुद्धी । सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना || ४ || (भाष्यम् ) || व्याख्या- 'एषा' अनन्तरोक्ता 'हेतुविशुद्धिः' प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्तः' प्राग्निरूपितशब्दार्थः, तथा 'तस्यैव च' दृष्टान्तस्य विशुद्धिः, किम् ? सूत्रे 'भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तचेदं सूत्रम्जहा दुमस्स पुष्फेसु, भमरो आवियइ रसं । ण य पुष्कं किलामेइ, सो अ पीणेइ अप्पयं ॥ २ ॥ अस्य व्याख्या अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति ?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम् कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्र 'यथा' येन प्रकारेण 'द्रुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्रानिरूपितशब्दार्थेष्वेव असमस्तपदाभिधानमनुमेये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जित वित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमर' चतुरिन्द्रियविशेषः, किम् ? - 'आपिवति' मर्यादया पि बत्यापिवति, कम् ? -रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति एतच्च सूत्रस्पर्शिकनिर्युक्तौ दर्शयिष्यति, उक्तं च 'सूत्रस्पर्शे स्त्वियमन्येति । अधुना दृष्टा
१ उदाहरणभेदचतुष्के प्रथमभेदगतं, स्थापितं व प्राक् एतत् २ भाग्ययतचतुर्थनाथायाम्
Forte & Personal Use City
~ 131~
१ द्रुमपुष्पिका०
हेतुविशुद्धिः
॥ ६४ ॥