________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||R||
दीप
अनुक्रम
[२]
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
निर्युक्ति: [९६],
भाष्यं [४]...]
अध्ययनं [१]. उद्देशक [-], मूलं [-] / गाथा ||२|| आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
मुनि दीपरत्नसागरेण संकलित
न्तविशुद्धिमाह-'न च' नैव 'पुष्पं' प्राग्निरूपितखरूपं 'क्लामयति' पीडयति, 'सच' भ्रमरः 'प्रीणाति' सर्पयत्यात्मानमिति सूत्रसमुदायार्थः ॥ अवयवार्थं तु निर्युक्तिकारो महता प्रपश्चेन व्याख्यास्यति । तथा चाहजह भ्रमरोति य एत्थं दितो होइ आहरणदेसे। चंदमुहि दारिगेयं सोमचवहारण ण सेसं ॥ ९६ ॥ व्याख्या- यथा भ्रमर इति च 'अ' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ ९६ ॥
एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । ग्रहणं दिसंतविसुद्धि सुत्त भणिया इमा चन्ना ।। ९७ ।। व्याख्या एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरधर्माणां ग्रहणं, दृष्टान्त इति । एषा दृष्टान्त विशुद्धिः सुत्रे भणिता, इयं चान्या सूत्रस्पर्शनिर्युक्ताविति गाथार्थः॥९७॥ एत्थ य भणिज कोई समणाणं कीरए सुबिहियाणं । पागोवजीविणो ति व लिप्तारंभदोसेणं ॥ ९८ ॥
व्याख्या - अन चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा-श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति-यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन भ्रमणानां क्रियते 'सुविहिताना' मिति तपस्विनां गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकृत्वा लिप्यन्ते आरम्भदोषेण आहारकरक्रियाफलेनेत्यर्थः तथा च लौकिका अप्याहुः - 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचितेन, इत्येष त्रिविधो वधः ॥ १ ॥ इति गाथार्थः ॥ ९८ ॥ साम्प्रतमेतत्परिहरणाय गुरुराह—
For ane & Personal Use City
~132~