SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [?] दशबैका ० हारि-वृत्तिः ॥ ५८ ॥ Jan Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [८७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः देवं जं मद्दलएण गज्जती, मुणड तं मुहुत्तमेव ॥ १ ॥ पच्छा मूलदेवेण भणति-किं धुत्ते ?, तओ पभाए निगंतूणं पुणरवि आगओ, तीय पुरओ ठिओ, सा सहसा संभंता अभुट्टिया, तओ खाणपिबणे वहते तेण वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं । एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोऽवि | केइ पयत्ये असतो कालेण विजादीहिं देवतं आयंपइसा सहावेयब्वो । तहा दव्वाणुओगेवि पडिवाई नाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवद, तओ सो णावगच्छइ पगयं, कुत्तियावणचचरी वा कज्जइ, जहा सिरिगुत्तेण छलुए कया । उक्तो यापकहेतुः, साम्प्रतं स्थापकहेतुमधिकृत्याहलोगस्स माजाणण बावगहेऊ उदाहरणं ॥ ८७ ॥ अस्य व्याख्या- 'लोकस्य' चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेताबुदाहरणमित्यक्षरार्थः ॥ भावार्थ: कथानकादवसेयः, तच्चेदम्-एंगो परिव्वायगो हिंडइ, सो य परूवेइ-खेले दाणाई सफलंतिकट्टु १ देव (दैवतं यत् । मार्दलफेन गर्जति गुणतु तन्मुहूर्तमेव ॥ १ ॥ पञ्चान् मूलदेवेन मष्यते किं धूर्ते, ततः प्रभाते निर्मल पुनरपि आगतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्तमाने तेन वणिजा सर्वे तस्था मीतपर्यन्तं संस्मारितम् । एष लौकिको हेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे एवं शिष्योऽपि कांचित् पदार्थात् अश्रद्दधानः कालेन विद्यादिभिर्देवतामा कम्प्य श्रद्धावान् कर्त्तव्यः । तथा द्रव्यानुयोगेऽपि प्रतिवादिनं ज्ञाखा तथा विशेषण बहुलो हेतुः कर्तव्यो यथा कालवापना भवति, यत्तः स नावगच्छति प्रकृतं कुत्रिकापचचरी वा किवते, यथा श्रीगुसेन षडुलके कृता. २ एकः परिवाजको हिण्डते, स च प्ररूपयति- दानादि सफलमित्तिकृत्या, For ane & Personal Use City ~ 119~ १ द्रुमपु ष्पिका० स्थापकतौ लोकमध्यं ॥ ५८ ॥ ibrary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy