________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -1 / गाथा ||१|| नियुक्ति: [८७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
दसिंह तेण, मूलदेवेण चिंतियं-जहा एस बराओ महिलाछोमिओ, ताहे मूलदेवेण भण्णति-अहमेयाउ&
तव विक्षिणामि जइ ममवि मुल्लस्स अद्धं देहि, तेण भणियं-देमित्ति, अब्भुवगए पच्छा मूलदेवेणं सो हंसोट जाएऊण आगासे उप्पइओ, णगरस्स मज्झे ठाइऊण भणइ-जस्स गलए चेडरूचस्स उलिंडिया न बद्धा तं, मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीणारिकाओ उद्दलिंडियाओ गहियाओ, विकियाओ य, ताहे तेण मूलदेवस्स अद्धं दिनं । मूलदेवेण य सो भणइ-मंदभग्ग! तव महिला धुत्ते लग्गा, ताए तब एयं कर्य, ण पत्तियति, मूलदेवेण भण्णइ-एहि बच्चामोजा ते दरिसेमि जदि ण पशियसि, ताहे गया अ-10 नाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिण्णो, तस्थ एगमि पएसे ठिया, सो धुत्तो आगओ, इयरी[8] वि धुत्तेणसह पियेउमादत्ता, इमं च गायइ–इरिमंदिरपण्णहारओ, मह कंतु गतो वणिजारओ । वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ॥१॥ मूलदेवो भणइ-कयलीवणपत्तवेदिया, पइ भणामि
वि तेन, मूलदेवेन चिन्तितं यथैष वराको महिलाक्षोभितः, तदा मूलदेवेन भन्यते-गहमेतास्तव विद्यापयामि, यदि ममापि मूल्यमाई दास्यसि,18 तेन भणितं-ददामीति, अभ्युपगते पश्चान्मूलदेवेन स हंसो याचयित्वा आकाशे उत्पतितं, नगरस्य मध्ये स्थित्वा भणति-यस्य गलके (श्रीवायां) चेटरूपस्य गष्ट्रलिण्डिका न बद्धा तं मारयामि, महदेवा, पचात् सर्वेण लोकेन भीतेन दैनारिका उष्ट्रविधिका ग्रहीताः, विकीताब, तदा तेन मूलदेवाबाई दर्स, मूलदेवेन न भष्यते सः मन्यभाग्य । तब महिला धूः लामा, तया तवैतकतं, न प्रत्येति, मूलदेवेन भण्यते-एहि प्रजावो यावत्तव दर्शयामि यदि म प्रत्येषि, तदा गती अन्यया लेवयया, विकालेऽवकाशो मार्गितः, तया दत्तः, तत्रैकस्मिन् प्रदेशे स्थिती, स धूर्त मागतः, इतरापि धूर्तेन सह पातुमारब्धा, एतच गायति-सक्ष्मीम-5 न्दिरपण्यधारकः, मम कान्तो गतो चगिज्यारतः । वर्षाणां शतं जीवतु मा जीवन् गृई कदाचिद् गमत् ॥१॥ मूलवेवो भणति-कदलीवनपत्रवेष्टिते । प्रतिभणाकित
दीप अनुक्रम
~118~