________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -1 / गाथा ||१|| नियुक्ति: [८६], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
पिका
सूत्रांक/
यापकहे
गाथांक
दीप
दशवैकार्थत्वात् स पुनहेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चाई तु पूर्ववदेवेति गाथाक्षरार्थः॥ दुमपुहारि-वृत्तिःभावार्थं तु यथावसरं स्वयमेव वक्ष्यति ।। ८६ ॥ तत्रायभेदव्याचिख्यासयाऽऽह
उम्भामिगा व महिला जावगहेडेमि उंटलिंडाई । ॥५ ॥
I गाथादलम्। व्याख्या-असती महिला, किम् ?-यापयतीति यापकः यापकश्वासौ हेतुश्च यापकहेतुः तस्मिन् उ- तावुष्ट्रलिदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः।। भावार्थः कथानकादबसेयः, तच्चेदं ण्डिका कथानकम्-एगो वाणियओ भजं गिण्हेऊण पच्चंतं गओ, पाएण वीणदव्वा धणियपरद्धा कयावराहा या पचंतं
सेवंती पुरिसा दुरहीयविज्जा यशासा य महिला उम्भामिया, एगमि पुरिसे लग्गा, तं वाणिययं सागारिपंति से ४ चिंतिऊण भणइ-वच वाणिज्जेण, तेण भणिया-किं घेतूण वचामि?, सा भणइ-उद्दलिंडियाओ घेत्तुणं वच से उज्जणि, पच्छा सो सगडं भरेत्ता उजेणिं गतो, ताए भणिओ य-जहा एकेकयं दीणारेण दिजहत्ति, सा चिंतेइ P-वरं खु चिरं खिप्पंतो अच्छउ, तेण ताओ चीहीए उड्डियाओ, कोइ ण पुच्छह, मूलदेवेण दिहो, पुच्छिओ य,
१एको वणिर मायाँ गृहीत्वा प्रत्यन्त यतः,-प्रायेण क्षीणद्रव्या (धनिकापरासाः) धनिकप्रारब्धाः कृतापराधाच । प्रसन्त सेवन्ते पुरुषा दुरधीत विद्याशा१॥ |सा च महिला उद्भामिका, एकस्मिन् पुरुषे लगा, तं वणिज सापारिकमिति चिन्तयित्वा भणति-ब्रज वाणिज्येन, तेन भणिता-कि गृहीत्वा बजामि !, सा भपाति
लिण्डिका गृहीत्वा प्रजोजयिनी, पश्चात स वाकटं भूयोनयिनीं गतः, तथा भागितच यवैकेकिका दीनारेण दद्या इति, सा चिन्तयति--परमेव चिर (क्षिप्यन्) प्रतीक्षमाणस्तितु तेन ता वीभ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन रणः, पृष्टव,
अनुक्रम
[१]
॥ ५७॥
~117~