________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [८७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक
समखेत्ते कायब्ब, अहं लोअस्स मझ जाणामि ण पुण अन्नो, तो लोगो तमाडाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए णिहणिऊण रज्जूए पमाणं काऊण माइहाणिओ भणइ-एयं लोयममंति, तओ लोओ है| विम्हयं गच्छद-अहो भट्टारएण जाणियंति, एगो य सावओ, तेण नायं, कहं धुत्तो लोयं पयारेइत्ति ?, तो अ
हपि वंचामित्ति कलिऊण भणियं-ण एस लोयमझो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अण्णो देसो कहिओ, जहेस लोयमझोत्ति, लोगो तुट्ठो, अण्णे भणति-अणेगट्टाणेसु अन्नं अन्नं मज्झं परूवतयं वट्ठण विरोधो चोइओत्ति । एवं सो तेण परिवायगो णिप्पिट्टपसिणवागरणो कओ। एसो लोइओ थावगहेऊ,
लोउत्तरेऽवि चरणकरणाणुयोगे कुस्सुतीसु असंभावणिज्जासग्गाहरओ सीसो एवं चेव पण्णवेयब्बो । दवा-12 Xणुजोगे वि साहुणा तारिसं भाणियव्वं तारिसोय पक्खो गेण्हियन्वो जस्स परो उत्तरं चेच दाउं न तीरह, दापुब्बावरविरुद्धो दोसो य ण हवइ ।। ८७॥ उक्त स्थापका, साम्प्रतं व्यंसकमाह
१ समक्षेत्रे कर्तव्यम् , मई लोकस्य मध्यं जानामि न पुनरन्यः, ततो लोकस्तमाद्रियते, पृष्टश्च सन् चतसृष्वपि दिक्षु कीलकान् निहत्य रज्या प्रमाणं कृत्वा मातृस्थानिकः (मायिकः) भण्पति-एतलोकमन्यामिति, ततो लोको विस्मयं गच्छति-अहो भहारकेण ज्ञातमिति, एकष श्रावकः, तेन ज्ञात-कथं धूतौ लोक प्रतारयति इति, ततोऽहमपि वश्चये इति कलयित्वा भपितं-पैतलोकमध्य, प्रान्तस्त्वमिति, ततः धावकेण पुनः मित्वाऽन्यो देशः कथितः-यथैतलोकमध्यमिति, लोकस्तुष्टः । अन्ये भणन्ति-अनेकस्थानेषु अन्यदन्यन्याच्यं प्ररूपयन्तं दृष्ट्वा विरोधश्चोदित इति । एवं स तेन परिव्राजको निष्पृष्टप्रश्नव्याकरणः कृतः । एष लौकिक: स्थापकहेता, खोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभिरसम्भावनीयासहरतः शिष्य एवमेव प्रहापयितव्याबायोगऽपि साधुना तारम् वक्तव्य तामा पक्षो ग्रहीतव्यो यस परः उत्तरमेव वातुं न शक्नोति, पूर्वापरविरुदो दोषच न भवति.
कक
दीप अनुक्रम
[१]
~ 120~