SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] दशवैका ० हारि-वृत्तिः ॥ ५१ ॥ Jar Education “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [७८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[ ४२ ], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः तन्निस्साए अणुसासिया दुमपत्तए अज्झयणित्ति । एवं जे असहणा विणेया ते अन्ने मद्दवसंपन्ने णिस्सं काऊण तहाऽणुसासियच्या उवाएण जहा सम्मं पडिवति । उदाहरणदेशता त्वस्य देशेन- प्रदर्शितशत एव तथानुशासनाद् । एवं तावचरण करणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम् अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते तत्रेदं गाथादलम् -'णाहियवाहमित्यादि, 'नास्तिकवादिनं' चार्वाकं पृच्छेजीवास्तित्वमनिच्छन्तं सन्तमिति गाथार्थः । किं पृच्छेत् : केति नत्थि आया जेण परोकखोति तव कुविन्नाणं । होइ परोक्खं तम्हा नत्थित्ति निसेहए को णु ? ॥ ७९ ॥ व्याख्या- 'केनेति' केन हेतुना ? 'नास्त्यात्मा' न विद्यते जीव इति पृच्छेत् स चेद् ब्रूयात् 'येन परोक्ष' इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च वक्तव्यः-भद्र ! तव 'कुविज्ञानं' जीवास्तित्वनिषेधकध्वनिनिमित्सत्वेन तन्निषेधकं भवति परोक्षम्, अन्यप्रमातृणामिति गम्यते, 'तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु ?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः ॥ उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् ॥ अन्ना एसओ नाहियवाई जेसि नस्थि जीवो उ। दाणाइफलं तेसिं न विजइ उह तदोसं ॥ ८० ॥ व्याख्या- 'अन्यापदेशतः' अन्यापदेशेन 'नास्तिकवादी' लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं 'येषां' १ तनिश्रयाऽनुशासिता मपत्रकेऽध्ययम इति । एवं येऽसहना विनेयास्तेऽन्यान् मासान् निश्रीकृला तथाऽनुशासितव्या उपायेन यथा सम्यक् प्रतिपदान्ते. Forte & Personal Use City ~ 105~ १ द्रुमपु ष्पिका० तदेशे निश्रोदा० ॥ ५१ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy