SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [७८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक दीप अनुक्रम भणिओ य किरिमालएणं-बोलीणा चकवहिणो वारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कियमालएण आहओ, मओ य छहिँ पुढविं गओ, एवं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियचा, पुच्छित्ता य सकणिज्जाणि समायरियब्वाणि, असक्कणिज्जाणि परिहरियब्वाणि, भणियं च-"पुच्छह पुच्छावेह य पंडियए साहवे चरणजुत्ते। मा मयलेवविलित्ता पारत्तहियं ण याणिहिह 8 ॥१॥" उदाहरणदेशता पुनरस्याभिहितैकदेश एव प्रष्टुग्रहात् तेनैव चोपसंहारादिति । एवं तावचरणकरमणानुयोगमधिकृत्य व्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिवद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्या सानुलोमतो निश्रावचनमभिधातुकाम आह-निश्रावचने निरूप्ये गौतमखाम्युदाहरणमिति । एत्थ गागलिमादी जहा पब्वइया तावसा य एवं जहा बहरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसा मिस्स किल अधिई जाया । तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा! चिरपरिचितोऽसि मे गोजयमा! चिरभाविओऽसि मे गोयमा! तं मा अघिई करेहि, अंते दोनिवि तुल्ला भविस्सामो, अन्ने य भषिराव किरिमालकेन-व्यतिक्रान्ता द्वादशापि भकमसिना, बिनपसि , वार्यमाणोऽपि न तितति, पचास्कृतमालकेनाहतः, भूतब वह पृथ्वी गतः। का एजौकिकमेयं लोकोत्तरेऽपि बहुक्षुता आचार्याः प्रष्टव्या अर्थान् देतूंच, पृष्ट्वा च शकभीयान्याचरितव्यानि अशकनीयानि परिहर्तव्यानि, भणितं च "पूरछश्च पृच्छएच पण्डितान् साधून चरणयुकान् ।मा मदलेपविलिप्ताः पारत्रिकहितं न ज्ञासिष्ठ ॥ १॥ २ अत्र गाजल्यापयो यथा प्रजितास्वापसाच, एवं मया पत्रखाम्युत्पत्तावावश्यके कातमा तापशेयं यावद् गीतमखामिनः किलाभूतिर्जाता। तत्र भगवता भग्वदे-चिरसंमोऽसि मम गौतम चिरपरिचितोऽसि मग गौतम! चिरभावितोऽसि मे गीतम! तन्मातिं काषी, अन्ते द्वावपि दल्यो भविष्यावः, अन्ये व 4256 [१] JaElication ~ 104~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy