SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [१] Jam Education भाष्यं [-] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [८०], आगमसूत्र - [ ४२ ], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनि दीपरत्नसागरेण संकलित वादिनां 'नास्ति जीव एवं' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपः समाध्यादिफलं खर्गापवर्गादि तेषां वादिनां न विद्यते नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं ब्रूयुः मा भवतु, का नो हानि: ?, 'न अभ्युपगमा एव बाधायै भवन्तीति, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकामात्रमेतद्, उदाहरण देशता चरणकरणानुयोगानुसारेण भावनीयेति । गतं निश्राद्वारं, तदन्वाख्यानाच तद्देशद्वारम् अधुना तद्दोषद्वारावयवार्थप्रचिकटविषयोपन्यासार्थ गाथावयवमाह 'चउह तदोसं' चतुर्धा तद्दोष इति उदाहरणदोषः, अनुखारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानाधिकरण्यं, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तदोषमिति गाथार्थः ॥ उपन्यस्तं चातुर्विध्यं प्रति पादयन्नाह पढमं अहम्मतं पडिलोमं अत्तणो उवन्नासं । दुरुवणियं तु चडत्यं अहम्मत्तंमि नलदामो ॥ ८१ ॥ व्याख्या- 'प्रथमम्' आयम् 'अधर्मयुक्तं ' पापसम्बद्धमित्यर्थः, तथा 'प्रतिलोमं' प्रतिकूलम्, 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः - तथानिवेदनं यस्मिन्निति, 'दुरुपनीतं चेति दुष्टमुपनीतं निगमितमस्मिनिति चतुर्थमिदं वर्त्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयति-अधर्मयुक्ते नलदामः कुविन्दः, | लौकिकमुदाहरणमिति गाथाक्षरार्थः ॥ पर्यन्तावयवार्थः कथानकादवसेयः, तच्चेदम्-चाणकेण णंदे उत्थाइए १ णानुसारेण प्र० २ चाणक्येन नन्दे उत्थापिते For ane & Personal Use City ~ 106~ ibrary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy