SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१२०|| दीप अनुक्रम [१४२ ] मूलं [१४२ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगि यावृति: ॥ ४७ ॥ “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → "निर्युक्तिः [ १२० ] + भाष्यं [२२...] + प्रक्षेपं " FO आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः प्रतिषेवर्ण यतिभिर्न कर्त्तव्यम, इह चौर स्थानीया आधाकर्म्मनिमन्त्रिणः साधवो गोमांसभक्षकचौरपथिकस्थानीयाः स्वयंगृहीत निमन्त्रिताधाकर्मभोजिनो गोमांसपरिवेषकादिस्थानीया आधाकर्म्मपरिवेषकादयः गोमांसस्थानीयमाधाक पथस्थानीयं मानुषं जन्म कूजकस्थानी यानि कर्माणि मरणस्थानीयं नरकादिप्रपातः ।। सम्पति प्रतिश्रवणस्य पूर्वोक्तं राजसुतदृष्टान्तं भावयति— सामत्थण रायसु पिवहण सहाय तह य तुण्डिका । तिपि हु पडिसुणणा रण्णा सिहंमि सा नन्थि ॥ १२१ ॥ Education Internation व्याख्या - गुणसमृद्धं नाम नगरं तत्र महाबलो राजा तस्य शीला नाम देवी, तयोर्विजितसमरो नाम ज्येष्ठः कुमारा, सच राज्यं जिघृक्षुः पितरि दुष्टाशयश्चिन्तयामास यथा ममैप पिता स्थविरोऽपि न म्रियते नूनं दीर्घजीवी सम्भाव्यते ततो निजभटान् सहायीकृत्यैनं मारयामीति, एवं च चिन्तयित्वा निजभटैः समं मन्त्रयितुं प्रावर्तत तत्र कैचिदुक्तं वयं ते साहायककारिणोऽपरैरुक्तम्-एवं कुरु, केचित्पुनस्तृष्णीं प्रतिपेदिरे, अपरे पुनश्वेतस्यप्रतिपद्यमानाः सकलमपि तद्वृत्तान्तं राज्ञे निवेदयामासुः, ततो राजा ये साहायकं प्रतिपक्षा ये चैवं कुवित्युक्तवन्तो येऽपि च तूष्णीं तस्थुः तान् सर्वानपि ज्येष्ठं च कुमारं वैवस्वतमुखे प्रतिचिक्षेप, यैस्त्वागत्य निवेदितं ते पूजिताः, गाथाक्षरयोजना त्वियं-' सामत्थणं ' स्वभटैः सह पर्यालोचनं, 'राजहुए चि तृतीयार्थे सप्तमी, ततोऽयमर्थः- राजमुतेन कर्तुमारब्धमिति शेषः, तत्र केचिदुक्तं पितॄहनने कर्त्तव्ये तव सहाया वयमिति ' तथा ' इति समुचये चशब्दोऽनुक्तसमुच्चयार्थः स च केचिदेवं कुर्विति भाषितवन्त इति समुचिनोति, केचित्पुनस्तूष्णीका जाता:- मौनेनावस्थिताः, एतेषां च त्रयाणामपि प्रतिश्रवणदोषः, यैस्तु राज्ञे शिष्टं तेषां 'सा' तत् प्रतिश्रवणं नास्ति । अमुमेवार्थ दार्शन्तिके योजयति भुंज न भुंजे भुंजसु तइओ तुसिणीए भुंजए पढमो । तिव्हंपि हु पडिसुणणा पडिसेहंतस्स सा नत्थि ॥ १२२ ॥ For Penal Lise On ~97~ प्रतिषेवणायां स्तेनो दाहरणं ॥ ४७ ॥ yor
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy