SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८|| दीप अनुक्रम [ ६३ ] मूलं [६३] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगियावृत्तिः ।। २० ।। । “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ ( मूलं + निर्युक्तिः + वृत्तिः) ●→ “निर्युक्तिः [४८] + भाष्यं [ १५...] + प्रक्षेपं F आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः भोगशब्दो विवक्षणीयः, परिभुज्यते इति परिभोगः - परिभुज्यमानता (स) च उद्देहिकामृत्तिकादेः सर्पदंशादौ दाहोपशमनाय वेदितव्यः, यद्वाकिमपि वैद्यस्त्रीन्द्रियविशेषशरीरादिकं बाह्यमलेपादिनिमित्तं वदेत् तद्वा परिभोगस्त्रीन्द्रियाणां तथा चतुरिन्द्रियाणां मध्ये मक्षिकाणां परिहारः- पुरीषं परिभोगः, तद्धि वमननिषेधादौ प्रत्यलमुपवर्ण्यते, यदा- अश्वमक्षिका उपयुज्यते अक्षिभ्योऽक्षरसमुद्धरणाय चैवेति एवंप्रायचतुरिन्द्रियपरिभोगसमुचयार्थः ॥ पञ्चेन्द्रियपिण्डविषये सामान्यत उपयोगमा ह- पंचेदिय पिंडंमि उ अव्यवहारी उ नेरइया ॥ ४९ ॥ व्याख्या - पञ्चेन्द्रियपिण्डे उपयोगविषयतया परिभाव्यमाने सर्वोऽपि तिर्यगादिपिण्डो यथायोगमुपयोगं समायाति, नैरयिकाः पुनः 'अव्यवहारिणः' अनुपयोगिनः ॥ तत्र पञ्चेन्द्रियतिर्यगुपयोगमाह चम्मद्विदंतनहरोमसिंगअविलाइछ्गणगोमुत्ते । खीरदधिमाइयाण य पंचिदियतिरियपरिभोगो ॥ ५० ॥ व्याख्या–पञ्चेन्द्रियतिरथां परिभोगश्चर्मास्थिदन्तनखरोमशृङ्गाविलादिच्छगण गोमूत्रे क्षीरदध्यादीनां च तत्र चर्मणः परिभोगः | क्षुरादिधरणार्थं कोशकादिकरणे, अस्थ्नो गृद्रनखिकादेः, तद्धि शरीरस्फोटापनोदायर्थं बादादौ बध्यते, दन्तस्य शूकरदंष्ट्रायाः, सा हि दृष्टिष्ट पुष्पिकापनोदाय घर्षित्वा क्षिप्यते, नखानां जीवविशेषसत्कानां ते हि कापि धूपे पतन्ति गन्धव तेषां कस्यापि रोगस्यापनोदाय प्रभवति, रोम्लामविमेषी (वी) ला सत्कानां तन्निष्पन्नो हि कम्बलः साधूनामुपयोगवान् शृङ्गस्य महिष्यादिसत्कस्य, तद्धि मार्गे गच्छात्परि Education Internation For Pale Only ~ 43~ पिण्डनिक्षेपे पश्चेन्द्रिय ड ॥ २० ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy