SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६९] .. “नियुक्ति: [६२७] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत कर्मकयगि गाथांक नि/भा/प्र ||६२७|| दीप पिण्डनियु- सचित्तमध्ये कदाचिदचित्ते कदाचिम्मिश्रे, तत एवं छईने सचित्ताचित्तमिश्रद्रव्याणामावारभूतानामाधेयभूतानां च संयोगतचतुर्भङ्गी एषणाया भवति, अत्र जाताचेकवचनं, ततोऽयमर्थः-तिस्रचतुर्भङ्गयो भवन्ति, तद्यथा-सचित्तमिश्रपदाभ्यामेका, सचित्ताचितपदाभ्यां द्वितीया, ९लिमछरापाटातः । मिश्राचित्तपदाभ्यां तृतीया, तत्र सचिचे सचित्तं छदितं मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति प्रथमा, सचिचे सचिनम् अचित्तेदिता सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति द्वितीया, मित्रे मिश्रम् अचिते मिश्र मिश्रेऽचित्तम् अचित्तेऽचिचमिति तृतीया, सर्वसङ्ख्यया द्वादश भङ्गा, सर्वेषु च भङ्गेषु सचित्तः पृथिवीकायः सचिचपृथिवीकायमध्ये छर्दित इत्यादिरूपतया स्वस्थानपरस्थानाभ्यां पत्रिंशत् पत्रिंशद्विकल्पाः, ततः पत्रिंशद्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु च सर्वेषु भङ्ग प्रतिषेधो-भक्तादिग्रहणनिवारणं, यदि पुनर्ग्रहणं कुर्यात्ततः 'आज्ञादयः' आज्ञाऽनवस्वामिथ्यात्वविराधनारूपा दोपाः । इह 'आयन्तिग्रहणे मध्यस्यापि ग्रहण 'मिति न्यायादौदेशिकादिदोषदुष्टानामपि भक्तादीनां ग्रहणे आज्ञादयो दोपा द्रष्टव्याः । सम्मति बर्दित-18 ग्रहणे दोषानाह-- उसिणस्स छड्डणे देतओ व डझेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदुआहरणं ॥ ६२८॥ व्याख्या-उष्णस्य द्रव्यस्य 'छर्दने' समझने ददमानो वा भिक्षा दह्यते, भूम्याश्रितानां वा 'कायानां' पृथिव्यादीनां दाहः || स्यात्, शीतद्वग्यस्य भूमी पतने भूम्याश्रिताः 'काया:' पृथिव्यादयो विराध्यन्ते, तत्र पतिते मधुपिन्दूदाहरण-वारत्तपुरं नाम नगरं, ॥१६॥ तत्राभयसेनो नाम राजा, तस्यामात्यको वारत्तकः, अन्यदा चात्वरितमचपलमसम्भ्रान्तमेषणासमितिसमेतो धर्मघोषनामा संयतो भिक्षामहस्तस्य गृह माविक्षत् , तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपायसभृतं स्थालमुस्पाटितवती, अत्रान्तरे च कथमपि ततः अनुक्रम [६६९] Miamana ~341~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy