SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५८३] .→ “नियुक्ति: [५४१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५४१|| निक्षेपः पोढा, तद्यथा-पृथिवीकायस्य पृथिवीकाये निक्षेप इत्येको भेदः, पृथिवीकायस्थाकाये इति द्वितीयः, पृथिवीकायस्य तेजस्काये। इति तृतीया, वातकाये इति चतुर्थः, वनस्पतिकाये इति पञ्चमः, उसकाये इति षष्ठः । एवमष्कायादीनामपि निक्षेपः प्रत्येक पोटा। भावनीयः, सर्वसङ्ख्यया षट्त्रिंशद्भङ्गाः, एकैकोऽपि च भेदो द्विधा, तद्यथा-अनन्तरः परम्परया च, अनन्तरपरम्परव्याख्यानं च। मागेव कृतं, केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा, एतच्च स्वयमेव वक्ष्यति ॥ सम्मति पृथिवीकाये निक्षेपस्य यदुक्तं मा पोढात्वं तत्सूत्रकृत्साक्षाद्दर्शयतिall सच्चित्त पुढविकाए सच्चित्तो चेव पुढविनिखित्तो । आऊतेउवणस्सइसमीरणतसेसु एमेव ॥ ५४२ ॥ व्याख्या-सचित्ते पृथिवीकाये सचित्तः पृथिवीकायो निक्षिप्तः, एवमेव-पृथिवीकाये इवाप्तेजोवनस्पतिसमीरणत्रसेषु सचित्त एवं पृथिवीकायो निक्षिप्त इति पृथिवीकायनिक्षेपः पोहा । एवं शेषकायेष्वप्यतिदेशमाह एमेव सेसयाणवि निक्खेवो होइ जीवकाएसुं । एकेको सट्ठाणे परठाणे पंच पंचेव ॥ ५४३ ॥ व्याख्या-'एवमेव ' पृथिवीकायस्येव 'शेषाणाम् ' अप्कायादीनां निक्षेपो भवति 'जीवनिकायेषु' पृथिव्यादिषु, तत्रैकैको भङ्गः स्वस्थाने शेषाः पश्च पञ्च परस्थाने, तथाहि-पृथिवीकायस्य पृथिवीकाये निक्षेपः स्वस्थाने, अप्कायादिषु शेषेषु पञ्चमु परस्थाने, एवमप्कायादीनामपि भावनीयं, ततः स्वस्थाने एकैको भङ्गः, परस्थाने पश्च पश्च, तदेवं प्रथमचतुर्भनिकायाः सचिचे सचित्तमित्येवंरूपे प्रथमे भने षट्त्रिंशद्भेदाः । सम्मति प्रथमचतुर्भङ्गाचा एव शेषं भङ्गत्रयं द्वितीयतृतीयचतुर्भङ्गायौ चातिदेशतः प्रतिपादयति-- दीप अनुक्रम [५८३] ~ 304~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy