SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११८] .. “नियुक्ति: [४८०] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४८०|| पिण्डनियु-विचिन्त्य कुष्टिरूपं कृत्वा चतुर्थवेलायां पविष्टः, लब्धश्चतयों मोदकः, एतानि च रूपाणि कुर्वन् मालोपरिस्थितेन विश्वकर्मणा नटेन ददृशे, उत्पादनायां तर्मकयगि-||चिन्तितं चानेन सम्पगेपोऽस्माकं मध्ये नटो भवति, परं केनोपायेन सहीतव्य इति, एवं च चिन्तयतः समुत्पन्ना तस्य शेमुषी-|| मायायामारीयावृत्तिः दुहितभ्यां क्षोभयित्वा ग्रहीतव्य इति, ततो मालादुत्तीर्य सादरमाकार्याऽऽपादभूति: पात्रभरणप्रमाणैर्मोदकैः प्रतिलाभितः, भणितश्च सादरं- पाढभूतिः भगवन् ! प्रतिदिवसमस्माकं भक्तपानग्रहणेनानुग्रहोऽनुविधातव्यः, ततो गतः स्वोपाश्रयमापाठभूतिः, अचकथधान्यान्यरूपपरावर्तन॥१३७॥ वृतान्तं विश्वकर्मा निजकुटुम्बस्य, भणिते च दुहितरी यथा सादरं दानस्नेहदर्शनादिना तथा कर्तव्यो यथा युष्माकमायत्तो भवति मतिदिवसमायाति च भिक्षार्थमाषाढभूतिः, दुहितरौ च तं तथैवोपचरतः, ततोऽत्यन्तमनुरक्तमवगम्य रहसि भणितो-यथा चयमत्यन्तं | मतवानुरक्ताः ततोऽस्मान् परिणीय त्वं परिभक्ष्वेति, अत्रान्तरे च तस्योदयमियाय चारित्रावरणं कर्म गलितो गुरूपदेशः माणेशदिवेको | का दूरीभूत: कुलजात्यभिमानः, ततस्तेनोक्तम्-एवं भवतु, परमहं गुरुपादान्तिके लिर विमुच्य समागच्छामि, गतो गुरुसमीपं प्रणतस्तेषां पादयुगलं प्रकटितो निजाभिमायः, ततो गुरुभिरवाचि-वत्स : नेदं युष्मादशां विवेकरत्नाकराणामवगाहितसकलशास्त्रार्थानामुभयलोकजुगुप्सनीयं समाचरितमुचितं, तथा “दीहरसीलं परिवालिऊण विसएमु वच्छ ! मा रमम् । को गोपयमि युहइ उयहि तरिऊण वाहादि | ॥१॥" इत्यादि, तत उवाचापाढभूति:-भगवन् ! यथा यूयमादिशथ तथैव केवलं प्रतिकूलकर्मोदयतः प्रतिपक्षभावनारूपकवचदुवे-15 लतया मदनशवरेण निरन्तरं समुत्रस्तमृगनयनरमणीकटाक्षविशिखोपनिपातमादधता शतशो मे जजेरीकृतं हृदयं, एवं चोक्त्या गुरुपादान ॥१७॥ प्रणम्य तदन्तिके रजोहरणं मुक्तवान् , ततः कथमहममीषामनुपकृतोपकारिणामपारसंसारोदधिनिमग्नजन्तुसमुद्धरणकचेतसा सकलजग १दी शीलं परिपाल्य विषयेषु वत्स ! मारंसीः । को गोष्पदे निमज्जति उदधि बाहुभ्यां तरित्वा ॥१॥ दीप अनुक्रम [५१८] कककककन Rand Taurasurare.org ~ 277~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy