SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५०३] .. “नियुक्ति: [४६५] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: दोष क्रोध प्रत गाथांक नि/भा/प्र ||४६५|| शान्ती पिण्डनियु- ओच्छाहिओ परेण व लडिपसंसाहिं वा समुत्तइओ । अवमाणिओ परेण य जो एसइ माणपिंडो सो ॥ ४६५ ॥ 1 उत्पादना तमेळयगि- व्याख्या-उत्साहितः । त्वमेवास्य कार्यस्य करणे समर्थ इत्येवमुत्कर्षितः परेण ' अपरेण साध्यादिना, 'वा' विकल्पे, तथा रीयावृत्तिः बालब्धिप्रशंसाभ्यां 'समुत्तदो' गर्वितो यथाऽहं यत्र कापि ब्रजामि तत्र सर्वत्रापि लभे तथैव च जनो मा प्रशंसतीत्येवमभिमानवान्, मानपार यद्वा न किमपि त्वया सिद्धयतीत्येवमपमानितोऽपरेणाङ्कारवशाय एषयति पिण्डं स तस्य मानपिण्डः । अत्र च क्षुल्लकोदाहरणं-गिरिपु॥१३४|| पिते नगरे सिंहाभिधानाः सूरयः सपरिवाराः समाययुः, अन्यदा च तत्र सेवकिकाक्षणः समजनि, तस्मिंश्च दिवसे सूत्रपौरुष्यनन्तरमेकर तरुणश्रमणानां समवायोऽभवत् , बभूव च परस्परं समुल्लापः, तत्र कोऽप्यवादीत-को नामतेषां मध्ये मातरेव सेवकिका आनेष्यति तत्र गुणचन्द्राभिधः क्षुलकः प्रत्यवादीद्-अहमानेष्यामि, ततः सोऽभाणीन्-यदि ताः सर्वसाधूनां न परिपूर्णा घृतगुडरहिता वा ततो न ताभिः प्रयोजन, तस्माययवश्यमानेतव्यास्ताहि परिपूर्णा घृतगुडसम्मिश्राश्चानेतव्याः, क्षुल्लक आह-याशीस्त्वमिच्छसि तादृशीरानेBण्यामि, एवं च कृत्वा प्रतिज्ञां नान्दीपात्रमादाय भिक्षार्थ निर्जगाम, प्रविष्टश्च कापि कौटुम्बिकगृहे, दृष्टाव तत्र प्रचुराः सेवकिकाः, घृत गुडादीनि च प्रभूतानि प्रगुणीकृतानि, ततोऽनेकधा वचनभङ्गीभिः सुलोचनाभिधाना कौटुम्बिकगृहिणी याचिता, तया च सर्वथा पतिपिद्धो-न किमपि ते ददामीति, ततः सञ्जातामर्षेण वभणे क्षुलकेन-नियमादिमा: सेपकिकाः सवृतगुडा मया गृहीतव्याः, मुलोचनाऽपि| सामर्प क्षुल्लकवचः श्रुत्वा सखातप्रकोपा प्रत्युवाच-यदि त्वमेतासां सेवकिकानां किमपि लभसे ततो मे नासापुटे खया प्रस्रवणं कृतमिति ।। ॥१३४॥ ततः क्षुल्लकोऽचिन्तयद्-अवश्यमेतन्मया विधातव्यम् , एवं च विचिन्त्य गृहानियो, पपच्छ च कस्यापि पा-कस्पेदं गृहम् ? इति, सोऽवादी-विष्णुमित्रस्य, ततः पुनरपि क्षुल्लकः पृच्छति-स इदानीं क वर्तते , तेनोक्तं-पपदि, ततः पर्षदि गवा सहर्ष इस पर्पजनान् दीप अनुक्रम [५०३] ~ 271~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy