SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३८६|| दीप अनुक्रम [ ४१६] “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्तिः [३८६ ] + भाष्यं [ २७...] + प्रक्षेपं [ ४... ]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [ ४१६] मुनि दीपरत्नसागरेण संकलित योऽपि च यस्य निमित्तं छिन्नः स स्वस्वस्वामिभिरनुज्ञातोऽन्येन दीयमानः स्वस्वस्वामिभिरदृष्टो दृष्टो वा कल्पते, 'इयरो उ ण 'चि इतर एतद्धतिरिक्तः तुः पुनरर्थे छिन्नोऽछिन्नो वा स्वस्वस्वामिभिरननुज्ञातोऽदृष्टो दृष्टो वा न कल्पते, प्रागुक्तग्रहणादिदोषसम्भवात्, अयं च विधिः साधारणानिसृष्टेऽपि वेदितव्यः । तथा चैतदेव गाथार्द्धेन प्रतिपादयति--- अणिसिहमणुन्नायं कप्प घेत्तुं तहेव अहिं । व्याख्या - अनिसृष्टं - साधारणानिसृष्टं पूर्व स्वस्वामिभिः सर्वैरननुज्ञातमपि यदि पश्चादनुज्ञातं भवति तर्हि कल्पते तद्रहीतुं । तथाऽनुज्ञातं सद् सर्वैः स्वामिभिरन्यत्रगतत्वादिना कारणेनादृष्टमपि ग्रहीतुं कल्पते, दोषाभावात् । सम्प्रति हस्तिनचुलका निसृष्टं गाथोतरार्द्धन भावयति जडुरस य अनिसिहं न कप्पई कप्पइ अदिहं ॥ ३८६ ॥ व्याख्या - हस्तिनो भक्तं मिण्ठेनानुज्ञातमपि राज्ञा गजेन चानिसृष्टम् अननुज्ञातं न कल्पते, वक्ष्यमाणग्रहणादिदोषमसङ्गात् : तथा मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते, गजदृग्रहणे तु वक्ष्यमाणोपाश्रयभङ्गादिदोषप्रसङ्गः । अस्यैव विधेरन्यवाकरणे दोषानाह निवपिंडो गयभत्तं गहणाई अंतराइयमदिनं । डुंबरस संतिएवि हु अभिक्ख वसहीऍ फेडणया || ३८७ ॥ Eaton International For Penal Use Only ~ 232~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy