SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२५] .. "नियुक्ति: [१८] + भाष्यं [७...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१८|| उसिणोदगमणुबत्ते दंडे वासे य पडियमित्तंमि । मोत्तूणादेसतिगं चाउलउदगेऽबहुपसन्नं ॥ १८ ॥ व्याख्या-अनुद्वृत्ते दण्डे, अत्र जाताचेकवचनं, ततोऽयमर्थ:--अनुत्तेषु त्रिषु दण्डेषु-उत्कालेषु यदुष्णोदकं तन्मिश्रमिति प्रस्तावादादम्यते, तथाहि-प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रा, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते, तृतीये तु सर्वोऽप्यचित्तो भवति, ततोऽनुवृत्तेषु त्रिषु दण्डे पूष्णोदकं (मिथ) सम्भवति, तथा वर्षे-वृष्टौ पतितमात्रे यजलं ग्रामनगरादिषु प्रभूततिर्यग्मनुष्यप्रचारसम्भविषु भूमी वर्चते तयावन्नायाप्यचित्तीभवति तावनिमश्रमवगन्तव्यं, ग्रामनगरादिभ्योऽपि बहिस्तायदि स्तोक मेघजलं निपतति तदानीं तदपि जापतितमा मिश्रमवसेय, पृथिवीकायसम्पर्कतस्तस्य परिणममानत्वाव, यदाऽप्यतिप्रभूतं जलं मेघो वर्षति तदापि प्रथमतो निपतत पृथिवी कायसम्पर्कतः परिणममानं मिश्र, शेषं तु पश्चानिपतत् सचित्तमिति, तथा 'मुक्त्वा ' परिहत्य ' आदेशत्रिक' मतत्रिक, तदुक्ता मिश्रता न ग्राह्येति भावार्थः, 'चाउलोदकं तण्डुलोदकम् 'अबहुप्रसन्न ' नातिस्वच्छीभूतं, मिश्रमिति गाथार्थः । अबहुप्रसन्नमित्यत्रादावकारलोप आर्षत्वात् ।। आदेश्वत्रिकमेव दर्शयति भंडगपासवलग्गा उत्तेडा बुन्बुया न संमंति । जा ताव भीसगं तंदुला य रज्झंति जावऽन्ने ॥ १९ ॥ व्याख्या-तण्डलोदके तण्डुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डे मक्षिष्यमाणे ये त्रुटित्वा भाण्डकस्य पार्थेषु 'उत्चेडा' विन्दवो लग्नाः ते यावन्न 'शाम्यन्ति ' विध्वंसमुपगच्छन्ति तावत्नत्तण्डलोदकं मिश्रमित्येके १, अपरे पुनराहुः-तण्डुलोदके तण्डुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तण्डुलोदकस्योपरि समुद्भूता बुद्धदास्ते यावदद्यापि 'न शाम्यन्ति 'न विनाशमियूति तावत्तत्तण्डलोदकं दीप अनुक्रम [२५]] ~ 22 ~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy