SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३५७|| दीप अनुक्रम [३८६] “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> “निर्युक्ति: [३५७] + भाष्यं [ २७...] + प्रक्षेपं [ ३...]" ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [ ३८६ ] मुनि दीपरत्नसागरेण संकलित चोत्पाटिताभ्यामूर्ध्वविलगितोचसिककादिस्थितं दात्रया दृष्टेगोचरं यदीयते तज्जन्यं माखापहृतं, 'तद्विपरीतं ' जयम्यविपरीतं बृदभिःथेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतं । सम्मत्यनयोरेव दृष्टान्तौ सदोषौ वक्तुकाम आह--- भिक्खू जहन्नगंमी गेरुय उक्कोसगंमि दिहंतो । अहिडसणमालपडणे य एवमाई भत्रे दोस्सा ॥ ३५८ ॥ व्याख्या - जघन्ये मालापहृते भिक्षुर्वन्दको दृष्टान्तः, उत्कृष्टे 'गेरुका' कापिलः, तत्र जघन्ये मालापहृते ' अहिदशनं ' सर्पदशनम्, उत्कृष्टे मालात्पतनमित्येवमादयो दोषा अभूवन् ॥ तत्र मिष्टान्तं गाथाद्वयेनाह- मालाभिमुहं दट्टण अगारिं निग्गओ तओ साहू । तच्चन्निय आगमणं पुच्छा य अदिन्नदाणन्ति ॥ ३५९ ॥ माभि कुडे मोयग सुगंध अहि पविसणं करे डक्का | अन्नदिण साहु आगम निद्दय कहणा य संबोही ॥ ३६० ॥ व्याख्या - जयन्तपुरं नाम नगरं तत्र यक्षदिनो नाम गृहपतिः, तस्य भार्या वसुमती, अन्यदा च तदृद्दे धर्मरुचिनीम संयतो भिक्षार्थ मविवेश, तं च नियमितेन्द्रियम र तद्विष्टमेषणासमितमवलोक्य समुत्पन्नविशिष्टदानपरिणामेन यसदिनेन वसुमती सादरं बभणे, यथा देहि साधवेऽस्मै अमुकान मोदकानिति, ते च मोदका ऊर्ध्वं विलगितोच्चसिककमध्ये व्यवस्थिते घटेऽवतिष्ठन्ते ततः सा तद्रहणार्थमुत्थिता, साघुश्च तां मालापहृतां भिक्षामवबुध्यमानस्तद् हान्निर्जगाम । ततस्तरका तस्मिन्नेव गृहे भिक्षायै भिक्षुरागमत् पप्रच्छ च तं यक्षदिनो यथा किं [भोः?[ समं] तेन सिक्कादानीय दीपमाना भिक्षा न जगृहे, ? ततः स प्रवचनमात्सयोंदेवमुवाच - अदत्त दाना अमी खलु वराकास्ततो न लभन्ते पूर्व कर्मविनियोगतो युष्मादृशामीश्वराणां गृहेषु स्निग्धमधुरादिकं भोजनं भोक्तुं, किन्तु तैर्दुर्गतगृहेष्वन्तमान्तादिकं लचा भोक्तव्यमिति ततो Education International For Parts Only ~ 218~ www.aor
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy