SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३२६|| दीप अनुक्रम [३५४] मूलं [ ३५४ ] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यु - तेर्मलयगि याहतिः ॥१०१॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) --> ८० “निर्युक्तिः [३२६] + भाष्यं [ २७...] + प्रक्षेपं [२...]" आगमसूत्र - [ ४१/२], मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः एव गाथाया विवरणभूतमुत्तरं गाथाद्वयं तदपि च सुगमं, नवरं 'मच्छर 'चि विभक्तिलोपात् मत्सरेण 'नाइक्ख 'ति परिवर्त्तनेऽकथिते ४१० परिव'पंतावे ' अताडयत्, 'उवसमियाण'त्ति उपशमितानां, ननु परिवर्तनमपीदं प्रवज्यायाः कारणं वभूव ततो विशेषतः साधुभिरिदमाचरणी यमत आइ' कइ व 'त्ति कति वा कियन्तो 'वा क्षेमङ्करसाधुसदृशा भविष्यन्ति ये इत्थं परिवर्तनसमुत्थं कलहमपनीय प्रवज्यां ग्राहविष्यन्ति तस्मान्नैवेदमाचरणीयम् । उक्तं लौकिकं परिवर्त्तनम्, अथ लोकोत्तरं तद्वक्तव्यं तत्र यत् साधुः साधुना सह वस्त्रादिपरिवर्त्तनं करोति तल्लोकोत्तरं परिवर्तनं तत्र दोषानुपदर्शयति ऊणहिय दुब्बलं वा खर गुरु छिन्न मइलं असीयसहं । दुव्वन्नं वा नाउं विपरिणमे अन्नभणिओ वा ॥ ३२७ ॥ व्याख्या—बत्रपरिवर्त्तने कृते सतीदं न्यूनं यत्तु मदीयं वस्त्रं बभूव तन्मानयुक्तं – प्रमाणोपपन्नं, यद्वा इदमधिकं मदीयं पुनर्मानयुक्तमेवं सर्वत्र भावना, नवरं 'दुब्र्बलं ' जीर्णमायं 'खरं' कर्कशस्पर्श 'गुरुः स्थूलसूत्र निष्पन्नतया भारयुक्तं ' छिन्नं' निपुष्पकं 'मलिनं मलाविलम् ' अशीतसई' शीतरक्षणासमं' 'दुर्खर्ण' विरूपच्छायम्, इत्थंभूतं स्वयमेव ज्ञात्वा 'विपरिणमेत्' घृष्टोऽहमिति विचिन्तयेत्, यद्वा-अन्येन साधुना खम्गूडेन भणित उत्पासितो विपरिणमेत् । अत्रैवापवादमाह - Education International एगस्स माणजुत्तं न उ चिइए एवमाइ कज्जेसु । गुरुपामूले ठेवणं सो दलयइ अन्नहा कलहो ॥ ३२८ ॥ व्याख्या - एकस्य साधीर्यस्य सत्कं तन्न भवति तस्य 'मानयुक्तं प्रमाणोपपन्नं बखादि, न द्वितीये द्वितीयस्य साधोर्यस्य सत्कं तस्य मानयुक्तं, किन्तु ? – न्यूनमधिकं वा, व्रत एवमादिषु कार्येषु समुत्पन्नेषु परिवर्त्तनस्य सम्भवो भवति, तत्र परिवर्तनस्य सम्भवे For Parts Only ~ 205~ ******* सिंतदोषः भ्राताभगि न्युदाहरणं ॥१०२॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy