SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३४७] → "नियुक्ति: [३१९] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३१९|| पिण्डनियु- पि सम्मतामिषः साधुस्तस्मिन्नेव ग्रामे यथाविहारक्रममागमत, सा च भगिनी स्वगृहे न दृष्टा, तत आगता सती पपच्छे, तया च प्राचीनः मामित्यतमेलयगि- सर्वोऽपि व्यतिकरस्तस्मै न्यवेदि यावदासत्वं शिवदेवगृहे जातमिति, निवेद्य च स्वदुःखं रोदितुं प्रवृत्ता, ततः साधुरखोचव-मा रोदी दोपे भगिरीयावृत्तिः रचिरादहं त्वां मोचयिष्यामि, ततस्तस्या मोचनोपायं चिन्तयन् प्रथमतः शिवदेवस्यैव गृहे प्रविवेश, शिवा च तस्य भिक्षादानार्थ जलेन हस्तौ | न्युदाहरणं पक्षालयितुं लग्ना, तां च साधुनिवारयामास, ययैवमस्माकं न कल्पते भिक्षेति, ततः समीपदेशवत्ती श्रेष्ठी प्रोवाच-कोत्र दोषः, ततः साधुः। कायविराधनादीन् दोषान् यथागर्म सविस्तरमचीकथत् ततः स आतो भणति यथा भगवन् ! कुछ युष्माकं वसतिर्येन तत्रागता वयं धर्म || शृणुमः ततः साधुरवादीत-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहैकदेशे वसतिरदायि, प्रतिदिनं च धर्म शृणोति, सम्यक्त्वमणुव्रतानि च । मतिपन्नाानि, साधुश्च कदाचनापि वासुदेवादिपूर्वपुरुषाचीननेकानभिग्रहान् व्यावर्णयामास, यथा वासुदेवेनायमभिग्रदो जगृहे-पदि मदीयः पुत्रोऽपि प्रवज्यां जिघृक्षति ततोऽई न निवारयामीत्यादि, एवं च श्रुत्वा शिवदेवोऽप्यभिग्रहं गृहीतवान्-यदि भगवन् ! मदीयोऽपि कोऽपि भव्रज्यां प्रतिपद्यते ततोऽहं न निवारयामीति, अत्रान्तरे च शिवदेवस्य तनयो ज्येष्ठः सा च साधुभगिनी सम्मतिः प्रवज्यां ग्रहीतुमुपतस्थे, श्रेष्ठिना च वी द्वावपि विसर्जितो, ततः प्रव्रज्या प्रतिपन्नाविति । सूत्रं सुगम, केवलं 'श्रुताधिगमज्ञातविधिः श्रुताधिगमात् ज्ञातो विधिः-क्रियाविधिर्येन स तथा, अत्राह-नन्वेतल्यामित्यं साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रव्रज्याकारणत्वात् , अत आह 'कइक्या उ' एवंविधा गीतार्थी विशिष्टश्रुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः, कतिपयानामेव च प्रव्रज्यापरिMणामः, ततः पामित्यं दोषायैव । तदेवं तैलविषपे प्रामित्ये दोष उक्तः, सम्पत्यतिदेशेन वस्त्रादिविषये दोषानभिधित्सुराह एए चेव य दोसा सविसेसयरा उ वत्थपाएसं । लोइयपामिच्चेसं लोगुत्तरिया इमे अन्ने ॥ ३२० ॥ दीप अनुक्रम [३४७] ॥२९॥ R asurarycom ~ 201~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy