SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||२९९|| दीप अनुक्रम [३२७] मूलं [ ३२७] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यु - तेर्मलयगि यावृत्तिः ॥ ९४ ॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) → Eaton International ८० “निर्युक्तिः [२९९ ] + भाष्यं [ २७...] + प्रक्षेपं [२...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः रयणपईवे जोई न कप्पइ पगासणा सुविहियाणं । अतहि अपरिभुक्तं कप्पइ कप्पं अकाऊणं ॥ २९९ ॥ व्याख्या - प्रादुष्करणं द्विधा, तद्यथा-प्रकटकरणं प्रकाशकरणं च तत्र 'प्रकटकरणम्' अन्धकारादपसार्य वहिः प्रकाशे स्थापनं, 'प्रकाशकरणं' स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटीकरणम्, एतदेवाह तंत्र प्रकटकरणमन्धकारादन्यत्र सङ्क्रामणेन प्रकाशकरणं, 'कुडदारपाए' इत्यादि, अत्र सर्वत्रापि तृतीयार्थे सप्तमी, कुड्यस्य द्वारपातेन-रन्ध्रकरणेन, यदिवा कुडयेन मूलत एव छिन्नेन येन | कुड्येन कुड्यैकदेशेन वाऽन्धकारमासीत् तेन मूलत एवापनीतेनेत्यर्थः चशब्दादन्यस्य द्वारस्य करणेन चेत्यादिपरिग्रहः, तथा 'रत्नेन ' * पद्मरागादिना 'प्रदीपेन' प्रतीतेन 'ज्योतिषा' ज्वलता वैश्वानरेण तत्रैवं प्रकाशना सुविहितानां न कल्पते, किमुक्तं भवति ?-प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि तत्संयतानां न कल्पते, तत्रैवापवादमाह -' अत्तद्वि 'चि आत्मार्थीकृतं तदपि कल्पते, नवरं * ज्योतिः प्रदीपौ वर्जयेत्, ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शनात्, साबुपात्रमाश्रित्य विधिमाह - इह * सहसाकारादिना प्रादुष्करणदोषाघ्रातं कथमपि भक्तं पानं वा गृहीतं ततस्तद् अपरिभुक्तम् उपलक्षणमेतद् अर्द्धमुक्तमपि परिस्थाप्योदरित सिक्थुलेपादिना खरष्टितेऽपि तस्मिन् पात्रे 'कल्पं ' जलमक्षालनरूपमकृत्वाप्यन्यत् शुद्धं ग्रहीतुं कल्पते । एतदेव गाथाद्वयं विवरीषुः * प्रथमतश्चुद्धीसङ्क्रमणमाश्रित्य प्रकटकरणं स्पष्टयति- संचारमा चुली बर्हि व चुट्टी पुरा क्या तेसिं । तहि रंधंति कयाई उवही पूई य पाओ य ॥ ३०० ॥ व्याख्या - इह त्रिधा चुली, तयथा— एका सञ्चारिमा या गृहाभ्यन्तरवर्त्तिन्यपि बहिरानेतुं शक्यते, चशब्दात्साऽप्याधाकर्मिकी For Park Use Only ~ 191~ उमेषणायां प्रादुष्क रणदोषः७ ॥ ९४ ॥ nayor
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy