SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१९] → "नियुक्ति: [२९१] + भाष्यं [२७...] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२९१|| उद्गमैपणा यां पादु| करणं.७ साधुत्रयकथा पिण्डनियु- पाहुडिभत्तं भुंजइ न पडिक्कमए अ तरस ठाणस्स । एमेव अडइ बोडो लुकविलुक्को जह कवोडो ॥ २९१ ॥ तेर्मलयनि व्याख्या-यः माभूतिकाभक्तं मुझे न च तस्मात् प्राभृतिकापरिभोगरूपान् स्थानात्मतिक्रामति स 'बोड' मुण्ड एवमेव-निष्फरीयावृत्तिः पलमटति यथा लुचितविलुश्चितकपोतः । उक्त प्राभृतिकाद्वारम् , अथ प्रादुष्करणद्वारं विभणिपुः प्रथमतस्तत्सम्भवं गाथाषट्रेनाइ--- ॥१३॥ लोयविरलुत्तमंगं तवोकिसं जल्लखउरियसरीरं । जुगमेत्तरदिहिं अतुरियचवलं सगिहमितं ॥ २९२ ॥ दटूण य अणगारं सट्टी संवेगमागया काइ । विपुलन्नपाण घेत्तृण निग्गया निग्गओ सोऽवि ॥ २९३ ॥ नीयदुवारमि बरे न सुज्झई एसणत्तिकाऊणं । नीहमिए अगारी अच्छइ विलिया व गहिएणं ॥ २९४ ॥ चरणकरणालसंमि य अन्नभि य आगए गहिय पुच्छा । इहलोगं परलोगं कहेइ चइउं इमं लोगं ।। २९५ ॥ नीयदुवारंमि घरे भिक्खं निच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पइ लिंगोबजीवीऽहं ॥ २९६ ।। साहुगुणेसणकहणं आउट्टा तंमि तिप्पइ तहेव । कुक्कुडि चरति एए वयं तु चिन्नव्वया बीओ ॥ २९७ ।। - व्याख्या-काचित श्राविका 'अनगार' साधुमेकाकिविहारिणं लोचविरलोत्तमानम्, अबोतमाङ्गशब्देनोत्तमाङ्गस्थाः केशा उच्यन्ते, ततोऽयमर्थ:--लोचेन विरलोत्तमाङ्गकेशं तपाकृशं मलकलुषितशरीरं युगमात्रान्तरन्यस्तदृष्टिम् अस्त्वरितमचपलं स्वगृहमागच्छन्तं दृष्ट्वा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्वा गृहमध्याद्विनिर्गता, सोऽपि च साधुनींचहारेऽस्मिन गृहे न शुध्यति ममै दीप अनुक्रम [३१९] अथ 'प्रादुष्करणत' दोषस्य वर्णनं आरभ्यते ~ 189~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy