SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१४] → “नियुक्ति: [२८६] + भाष्यं [२७] + प्रक्षेपं [२...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२८६|| पिण्डनियु-18 मा ताव झंख पुत्तय! परिवाडीए इहेहि सो साहू । एयरस उठ्ठिया ते दाहं सोउं विवज्जेइ ॥ २८६॥ उद्पैषणाकेर्मलयगिअहवा-अंगुलियाए घेत्तुं कट्टइ कप्पट्ठओ घरं जत्तो । किति कहिए न गच्छइ पाहुडिया एस सुहुमा उ॥ २८७ ॥ यांपाभृतिरीयावृत्तिः कादोष:६ व्याख्या-इह काचिदस्था भोजनं याचमानं पुत्रं प्रतिपादयति-हे पुत्रक! मा तावशष-वारं वारं जल्प, इह परिपाट्या साधुरा॥९॥ गमिष्यति ततस्तस्यार्थमुत्थिता सती ते तुभ्यं दास्यामि, अत्रान्तरे च साधुरागत इदं वचः श्रुत्वा विवजेयति, मा भूदुत्सप्पणरूपसूक्ष्म माभूतिकादोषः, अत्राोंग विवक्षितस्य भोजनदानस्य साधुभिक्षादानेन समं परत: करणमुत्सप्पणम् , अथवा प्राक्तने जनन्योक्ते बाळकेन । श्रुते सति स 'कप्पहओ' बालकस्तं साधुमङ्गल्या गृहीत्वा यतो निजगृहं ततः समाकर्षति, ततः साधुस्तं बालकं पृच्छति-पया कि मामाक-14 सि?, ततः स पथावस्थित कथयति, पालकत्वेन ऋजुत्वात् , ततः कथिते तत्र न गच्छति, मा भूतसप्णरूपसूक्ष्मपाभृतिकादोषस-1 कम्पकः, एषा सर्वाऽप्यनन्तरोक्ता सूक्ष्मप्राभृतिका । सम्पति 'कन्चट्ठीए समोसरणे' इत्यस्यवं व्याचिरूपामुः प्रथमतोऽवष्वष्कणरूपां बादरमाभृतिकामाह| पुत्तस्स विवाहदिणं ओसरणे अइच्छिए मुणिय सट्टी। ओसकंतोसरणे संखडिपाहेणगदवट्ठा ॥ २८८ ॥ | व्याख्या-पुत्रस्य, उपलक्षणमतव पुत्रिकादेव, विवाहदिनं ज्योतिर्विदा 'अवसरणे' साधुसमुदाये यथाविहारक्रममतिक्रान्तेन्यत्र गते सत्युपदिश्यमानं श्रुत्वा श्रद्धी विवाहमवष्वष्कते, अर्वाग्दिनं दृष्ट्वा विवाई करोति, किमर्थम् !, इत्याह-समवसरणे' षष्ठी ॥१२॥ सप्तम्योरच प्रत्यभेदात्समवसरणस्य-साधुसमुदायस्य विवाहरूपायां सङ्खयां प्रहेणक-मोदकादि द्रवं-तण्डुलधावनादि तदर्थ-तदानार्थ, भावना च प्रथमगाथायामेव कृता । उत्सप्पेणरूपा बादरमाभूतिकामाह दीप अनुक्रम [३१४] 40000 अथ 'प्राभृतिका' दोषस्य वर्णनं आरभ्यते ~ 187~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy