________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२५१] .→ “नियुक्ति: [२२८] + भाष्यं [२३] + प्रक्षेपं ।" .. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
पिण्डनियु- केमेलयगिरीयावृत्तिः
कर्मदा
गाथांक नि/भा/प्र ||२३||
दीप अनुक्रम [२५१]
रेभ्यः । तत्र यदा यथैवास्ति तथैव ददाति तदा तदुद्दिष्टं, यदा तु तद्देयं करम्बादिकं करोति तदा तत्कृत,यदा तु मोदकादिचूर्ण भूयोऽपि औदेशिगुटपाकदानादिना मोदकादि करोति तदा तत्कर्म, एवं विभागौदेशिकस्य सम्भवः । तथा चाह भाष्यकृत। तत्थ विभागुहेसियमेवं संभवइ पुब्बमुदिई । सीसगणहियढाए तं चेव विभागओ भणइ ॥ ३२ ॥ (भा.) भा० २३
व्याख्या-तत्रोद्धरिते प्रचुरकूरादौ एवं पूर्वोक्तेन प्रकारेण विभागौदेशिक पूर्वमुद्दिष्ट सम्भवति । सम्मति तदेव विभागौद्देशिका विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो भणति
उद्देसियं समुद्देसियं च आएसियं समाएसं । एवं कडे य कम्मे एकेकि चउको भेओ ॥ २२९ ॥
व्याख्या-उदिष्टं' विभागौदेशिक चतुर्दा, तद्यथा-औदेशिक समुद्देशिकमादेशं समादेशं च, एवं कृते च कर्मणि च एकैकस्मिन् 'चतुष्कः' चतुःसङ्ख्यो भेदो दृष्टः, सर्वसङ्ख्यया द्वादशधा विभागौदेशिकम् ॥ सम्मत्यौदेशिकादिकं व्याचिख्यासुराह---
जावंतियमुद्देसं पासंडीणं भवे समद्देसं । समणाणं आएसं निग्गंथाणं समाएसं ॥ २३०॥ व्याख्या-इह यत् उदिष्ट कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखडिनो गृहस्था वा तेभ्यः सभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदौदेशिकमुच्यते, पाखण्डिनां देयत्वेन कल्पितं समुदेश, अपणानामादेश, निन्यानां समादेशं । ॥ ७९ ॥ सम्पत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाह
छिन्नमछिन्नं दुविहं दब्वे खेत्ते य काल भावे य । निष्काइयनिष्फन्नं नायध्वं जं जहिं कमइ ॥ २३१ ॥
~ 161~