SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२५१] .→ “नियुक्ति: [२२८] + भाष्यं [२३] + प्रक्षेपं ।" .. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत पिण्डनियु- केमेलयगिरीयावृत्तिः कर्मदा गाथांक नि/भा/प्र ||२३|| दीप अनुक्रम [२५१] रेभ्यः । तत्र यदा यथैवास्ति तथैव ददाति तदा तदुद्दिष्टं, यदा तु तद्देयं करम्बादिकं करोति तदा तत्कृत,यदा तु मोदकादिचूर्ण भूयोऽपि औदेशिगुटपाकदानादिना मोदकादि करोति तदा तत्कर्म, एवं विभागौदेशिकस्य सम्भवः । तथा चाह भाष्यकृत। तत्थ विभागुहेसियमेवं संभवइ पुब्बमुदिई । सीसगणहियढाए तं चेव विभागओ भणइ ॥ ३२ ॥ (भा.) भा० २३ व्याख्या-तत्रोद्धरिते प्रचुरकूरादौ एवं पूर्वोक्तेन प्रकारेण विभागौदेशिक पूर्वमुद्दिष्ट सम्भवति । सम्मति तदेव विभागौद्देशिका विभागतो भेदेन शिष्यगणहितार्थ ग्रन्थकारो भणति उद्देसियं समुद्देसियं च आएसियं समाएसं । एवं कडे य कम्मे एकेकि चउको भेओ ॥ २२९ ॥ व्याख्या-उदिष्टं' विभागौदेशिक चतुर्दा, तद्यथा-औदेशिक समुद्देशिकमादेशं समादेशं च, एवं कृते च कर्मणि च एकैकस्मिन् 'चतुष्कः' चतुःसङ्ख्यो भेदो दृष्टः, सर्वसङ्ख्यया द्वादशधा विभागौदेशिकम् ॥ सम्मत्यौदेशिकादिकं व्याचिख्यासुराह--- जावंतियमुद्देसं पासंडीणं भवे समद्देसं । समणाणं आएसं निग्गंथाणं समाएसं ॥ २३०॥ व्याख्या-इह यत् उदिष्ट कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः समागमिष्यन्ति पाखडिनो गृहस्था वा तेभ्यः सभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तदौदेशिकमुच्यते, पाखण्डिनां देयत्वेन कल्पितं समुदेश, अपणानामादेश, निन्यानां समादेशं । ॥ ७९ ॥ सम्पत्यमीषामेव द्वादशानां भेदानामवान्तरभेदानाह छिन्नमछिन्नं दुविहं दब्वे खेत्ते य काल भावे य । निष्काइयनिष्फन्नं नायध्वं जं जहिं कमइ ॥ २३१ ॥ ~ 161~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy