________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२४४] → “नियुक्ति: [२२२] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२२२||
व्याख्या-छवस्था अकेवली कथमोघौदेशिक-पूर्वोक्तस्वरूपं विजानाति !, न धेचं छपस्थेन ज्ञातुं शक्यते, यथा नात्र स्वार्थमारभ्यमाणे पाके मिक्षादानाय कतिपयतण्डलपक्षेप आसीदिति, एवं 'चोदिते ' प्रेरणे कृते गुरुर्भणति-' एवं ' वक्ष्यमाणपकारण गृहस्थशब्दादिचेष्टायामुपयुक्तो-दत्तावधानो जानातीति । एतदेव भावयति| दिनाउ ताउ पंचवि रेहाउ करेइ देइ व गणंति । देहि इओ मा य इओ अवणेह य एत्तिया भिक्खा ॥ २२३ ॥
___ व्याख्या-यदि नाम भिक्षादानसङ्कल्पतः प्रथपत एवाधिकतण्डुलप्रक्षेपः कृतो भवेत् तहि माय एवं गृहस्थानां चेष्टाविशेषा भवेयुः, यथा दत्तास्ताः पञ्चापि भिक्षाः, इयमन भावना-कापि यदे मिक्षार्थे प्रविष्टाय साधने तत्स्वामी निजभाषया भिक्षा दापयति, सा च साधोः ||
शृण्वत एवेत्थं प्रत्युत्तरं ददाति-पथा ताः प्रतिदिवस सङ्कल्पिताः पश्चापि भिक्षा अन्यमिक्षाचरेभ्यो दत्ता इति, यहा-भिक्षा ददती || कादभिक्षापरिगणनाय भित्यादिषु रेखाः करोति, अथवा प्रथमेयं भिक्षा द्वितीये भिवेत्येवं गणयन्ती ददाति, यदिवा काचित् कस्या ||
अपि सम्मुखमेवं भणति-पथाऽस्मादुदिष्टदत्तिसत्कपिटकादेर्मध्यादेदि, मा च इत इति, अथवा प्रथमतः साधी विवक्षिते गृहे भिसाय प्रविष्टे || काचित्कस्याः सम्मुखमेवमाह-'अपनय' पृथकुरु विवक्षितात् स्थानादेवावतीभिक्षा भिक्षाचरेभ्यो दानायेति, तत एवमुल्लापश्रवणे रेखाकर्षणादिदर्शने च छास्थेनाप्योषौदेशिकं ज्ञातुं शक्यते, ज्ञात्वा च परिहियते, ततो न कश्चिदोपः । अत्र चायं दृद्धसम्पदाया-सङ्कल्पितासु दत्तिणु दचासु पृथगुद्धृतासु वा शेषपशनादिकं कल्प्यमवसेयमिति । इहोपयुक्तः सन् शुद्धमशुद्धं वाऽऽहारं ज्ञातुं शक्रोति, नानुपयुक्तः, ततो गोचरविषयां सामान्यत उपयुक्तता प्रतिपादयति
सहाइएस साहू मुच्छं न करेज गोयरगओ य । एसणजुत्तो होज्जा गोणीवच्छो गवत्तिव्य ॥ २२ ॥
दीप अनुक्रम [२४४]
~ 158~