SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||२०५|| दीप अनुक्रम [२२७] “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) • → मूलं [२२७] मुनि दीपरत्नसागरेण संकलित "निर्युक्तिः [२०५] + भाष्यं [ २२...] + प्रक्षेपं " • आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः कपोलोद्भेदमात्रं च इसन्ति, ततो यदा तवार्थायेदं कृतमिति जल्पति यद्वा 'सविलक्षं' सलज्जमन्योऽन्यमवेक्षन्ते चशब्दात् हसन्ति वा तदा साधवस्त देयमाधाकम्मैति परिज्ञाय वर्जयन्ति यदा तु कस्यार्यायेदं कृतमिति पृष्टा सती गाढं सत्यवृत्या रुष्टा भवति, यथा का'भ'भहारक! तव तप्तिः ? इति तदा नैवाधाकम्र्मेति निःशङ्कं गृह्णीत ॥ सम्प्रति 'गहियमदोस' चेत्यवयवं व्याचिख्यासुः परं प्रश्नयतिगूढायारा न करेंति आयरं पुच्छियावि न कर्हेति । थोवंति व नो पुट्ठा तं च असुद्धं कहं तत्थ ? ॥ २०६ ॥ Education Intonation व्याख्या-इह ये श्रावकाः श्राविकाश्यातीत्र भक्तिपरवशगा गूढाचाराच ते नादरमतिशयेन कुर्वन्ति, मा भून्न ग्रहीष्यतीति, नापि पृष्टाः सन्तो यथावत्कथयन्ति यथा तवार्थायेदं कृतमिति, अथवा स्तोकमिति कृत्वा ते साधुना न पृष्टाः अथ च तदेयं वस्तु 'अशुद्धम्' आधाकर्मदोषदुष्टम्, अतः कथं तत्र साधोः शुद्धिर्भविष्यति ? इति । एवं परेणोक्ते गुरुराद- आहाकम्मपरिणओ फायभोईवि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मेवि सो सुद्धो ॥ २०७ ॥ व्याख्या-- इह प्राकग्रहणेन एषणीयमुच्यते सामर्थ्यात् तथाहि साधूनामयं कल्पः- ग्लानादिप्रयोजनेऽपि प्रथमतस्तावदेषणीयॐ मेषितव्यं तदभावेऽनेषणीयमपि श्रावकादिना कारयित्वा श्रावाभावे स्वयमपि कृत्वा भोक्तव्यं, न तु कदाचनापि प्रासुकाभावेऽमासुकमिति, ततः कदाचिदप्यमामुक भोजनासम्भवे 'फानुयभोईवि' इति वाक्यमनुपपद्यमान मर्यास्माकशब्दमेषणीये वर्त्तयति, ततोऽयमर्थ:'प्राकभोज्यपि एषणीयभोज्यपि यद्याधाकर्म्मपरिणतस्तर्हि सोऽशुभकर्म्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तुस्थित्या बन्धकारणत्वात्, 'शुद्धम्' उगमादिदोषरहितं पुनर्गवेषयन् आधाकर्म्मण्यपि गृहीते भुक्ते च शुद्धो वेदितव्यः, शुद्धपरिणामयुक्तत्वात् । एत| देव कथानकाभ्यां भावयति — For Parts Only ~ 150 ~ aru
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy