SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [२१८] » “नियुक्ति: [१९६] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: णि परिहा प्रत गाथांक नि/भा/प्र ||१९६|| ॥७२॥ पिण्डनियु- स्थानीयं च संयमिनामाधाकर्म, ततस्तस्मिन् सर्वात्मना परित्यक्तेऽपि पश्चाददत्ते कल्पत्रये भाजने यत्प्रक्षिप्यते तदभोज्यमवसेयम् ॥ आधाकर्मतेर्मलयगि- सम्पति परिहरणं प्रतिपिपादयिषुरिदमाहरीयावृत्तिः रेविध्यविवंतुञ्चारसरिच्छं कम्मं सोउमवि कोविओ भीओ । परिहरइ सावि य दुहा विहिअविहीए य परिहरणा॥१९७॥ व्याख्या-वान्तसदृशमुच्चारसदृशं च आधाकर्म यतीन् प्रति प्रतिपाद्यमानं श्रुत्वा 'अपिः' सम्भावने सम्भाव्यते एतनियमतः 'कोविदः संसारविमुखमझतया पण्डितः अत एव 'भीतः आधाकर्मपरिभोगतः संसारो भवतीत्याधाकर्मणखस्तस्तदाधाकर्म 'परिहरति'न गृहाति, परिहरणं च द्विषा-विधिनाऽविधिना च, सूत्रे च परिहरणशब्दस्य स्त्रीत्वेन निर्देशः माकृतत्वात्, माकृते हि लिङ्ग व्यभिचारि । तत्राविधिपरिहरणं विभणिषुः कथानक गाथात्रयेणाह सालीओअणहत्थं दर्दु भणई अकोविओ देति । कत्तोचउत्ति साली वणि जाणइ पुच्छ तं गंतु ॥ १९८॥ गंतूण आवणं सो वाणियगं पुच्छए कओ साली ? । पञ्चंते मगहाए गोब्बरगामो तहिं वयइ ॥ १९९ ॥ कम्मासंकाएँ पहं मोत्तुं कंटाहिसावया अदिसि । छायंपि [वि]वज्जयंतो डज्झइ उण्हेण मुच्छाई ॥२०॥ व्याख्या-शालिग्रामे ग्रामे ग्रामणीनामा वणिक, तस्य भार्याऽपि ग्रामणीः, अन्यदा च वणिजि विपणि गते भिक्षार्थमटन्नकोMविदः कोऽपि साधुस्तद्गृहं प्रविवेश, आनीतश्च तद्भार्यया ग्रामण्या शाल्योदनः, साधुना चाधाकर्मदोषाशङ्कापनोदाय सा पाच्छे, यथा श्राविके ! कुतस्त्य एष शालिः ! इति, सा प्रत्युवाच-नाई जाने वणिक जानाति, ततो वणिज विपणी गत्वा पृच्छेति, तत एवमुक्तः सन । दीप अनुक्रम [२१८] PRIMasturare.org ~147~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy