________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१७९||
दीप
अनुक्रम [२०१]
“पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
-->
“निर्युक्तिः [१७९] + भाष्यं [ २२...]
आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
मूलं [२०१]
मुनि दीपरत्नसागरेण संकलित
व्याख्या -- आधा कर्म्मणि विषये केनाप्यभिनवेन श्राद्धेन निमन्त्रणे कृते चत्वारो दोषाः सम्भवन्ति, तथथा -- अतिक्रमो व्यतिक्रमोऽतीचारोऽनाचारथ, एते चत्वारोऽपि स्वयमेव सूत्रकृता व्यारूपास्यन्ते, एतेषां च चतुर्णामपि 'निदर्शनं' दृष्टान्तो भावनीयः, तमपि च वक्ष्यति ॥ तत्र प्रथमत आधाकर्म्मनिमन्त्रणं भावयति
सालीयगुलगोरस नवे वल्लीफलेस जाए । दाणे अहिगमसड्ढे आहायकए निमंतेइ ॥ १८० ॥
व्याख्या—'शालिषु' शाल्योदनेषु तथा घृतगुडगोरसेषु साधूनाधाय पट्कायोपमर्द्दनेन निष्पादितेषु नवेषु च वल्लीफलेषु जातेषु साधुनिमित्तमचिचीकृतेषु 'दाने' दानविषये कोऽप्यभिनवश्राद्धं:- अन्युत्पन्न श्रावको निमन्त्रयते, यथा भगवन ! प्रतिगृह्णीत यूयमस्मदष्ट दे शाल्योदनादिकमिति । ततथ
+ प्रक्षेपं " ८०
आहाकम्मग्गहणे अइकमाईस वट्टए चउसु । नेउरहारिगहत्थी चउतिगदुगएगचलणेणं ॥ १८१ ॥
व्याख्या आधाकग्रहणे अतिक्रमादिषु चतुर्षु दोषेषु वर्त्तते, स च यथा यथा उत्तरस्मिन्नुत्तरस्मिन दोषे वर्त्तते तथा तथा तद्दोषजनितात्पापादात्मानं महता कष्टेन व्यावर्त्तयितुमीशः, अत्र दृष्टान्तमाह – 'नेउरे' त्यादि इह नूपुरपण्डितायाः कथानकमतिप्रसिद्धत्वाद् बृहत्वाच न लिख्यते, किन्तु धर्मोपदेशमालाविवरणादेरवगन्तव्यं तत्र नूपुरं-मञ्जीरं तस्य हारो-हरणं श्वशुरकृतं तेन या प्रसिद्धा सा नूपुरहारिका, आगमे चान्यत्र नूपुरपण्डितेति प्रसिद्धा, तस्याः कथानके यो हस्ती राजपत्नी सञ्चारयन् प्रसिद्धः स नूपुरहा रिका हस्ती स यथा ' चउतिगदुगएगचलणेणं 'ति पश्चानुपूर्व्या योजना, एकेन द्वाभ्यां त्रिभिचतुर्भिश्वरणैराकाशस्यैर्महता महत्सरेण कष्टेनात्मानं व्यावर्त्तयितुमीशः तथाऽऽयाकर्म्मग्राह्यपि, इयमत्र भावना - नूपुरहारिकाकथानके राज्ञा हस्ती स्वपत्नी मिण्डाभ्यां सह छिन्नटङ्के समारो
For Parts Only
~138~