________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१८९] → “नियुक्ति: [१६७] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६७||
कितगात्रेण तेभ्यो वसतिः कल्पनीया उपादेशि, सायनश्च तत्र स्थिताः, ययाग भिक्षापयेशनेन वहिभूमौ स्थण्डिलनिरीक्षणेन च सकलमपि ग्रामं प्रत्युपेक्षितवन्तः, जिनदत्तोऽपि च श्रावको वसतावागत्य यथाविधि साधून वन्दित्वा महत्तरं साधुमपृच्छत्-भगवन् ! रुचितमिदं युष्मभ्यं क्षेत्रं ?, सूरयोऽत्र निजसमागमेनास्माकं प्रसादमावास्यन्ति ?, ततः स उपेठः साधुरवादीत-वमानयोगेन, ततो ज्ञातं जिनदत्तेन-यथा न रुचितमिदमेतेभ्यः क्षेत्रमिति, चिन्तपति च-अपेऽपि साधयोऽत्र समागच्छन्ति परं न केचिदवतिछुन्ते, तन जानामि | किमत्र कारणमिति, ततः कारणपरिज्ञानाय तेषां साधूनामन्यतमं कमपि साधुमनुं ज्ञात्वा पप्रच्छ, स च यथावस्थितमुक्तवान्, यथाऽत्र | सर्वेऽपि गुणा विद्यन्ते, गच्छस्यापि च योग्यमिदं क्षेत्र, केवलमाचार्यस्य प्रायोग्यः शाल्पोदनो न लभ्यते इति नावस्थीयते । तत एवं | कारणं परिज्ञाय तेन जिनदत्तश्रावकेणापरस्मादामात शालीवीजमानीप नियामक्षेत्रभूपितु चापिन, ततः सम्पनो भूवान् शालिः, अन्यदा | च यथाविहारक्रमं ते वाऽन्ये वा साधवः समायासिपुः, श्रावकश्च चिन्तयामास-यथैतेभ्यो मपा शाल्पोदनो दातव्यो येन सूरीणामिदं योग्य क्षेत्रमिति परिभाष्य साधयोऽमी सूरीनानयन्ति, तत्र यदि निजगृह एवं दास्यामि ततोऽन्तु गृहेषु कोद्रारालकर लभमानानामेतेपामा-18 धाकर्मशोत्पत्स्यते तस्मात्सर्वेष्वपि स्वजनगृहेषु शालि प्रेषयामीति तथैव च कृतं,सजनांचोक्तवान् यथा सयपपर्नु शालि पक्वा भुजताका साधुभ्योऽपि च ददत, एष च वृत्तान्तः सर्वोऽपि बालादिभिरवजन्मे, साधवश्च भिक्षार्थमटन्तो यथाऽऽगममेषणासमितिसमिता बालादीना
मुक्तानि शृण्वन्ति, तत्र कोऽपि बालको वक्ति-एते ते सावो येषामय गृहे शाल्पोदनो निरपादि, अन्यो भाषने-साधुसम्बन्धी शाल्योदिनो मह्यं जनन्या ददे, दात्री वा कचिदेवं भाषते-दत्तः परकीयः शाल्पोदनः सम्पत्यात्मीयं किमपि ददामि, गृहनाय कोऽपि कापि बो
दत्तः शाल्योदनः परकीयः सम्मत्यात्मीयं किमपि देहि, बालकोऽपि कापि कोऽपनभित्रो जननीं बो-म सावुसम्बन्धित
दीप अनुक्रम [१८९]
~130~